________________
78
गद्ययुक्ता
1. नायकख्यातस्ववृत्ता भाव्यर्थं शंसिवक्त्रादिः सोच्छवास कृ श्राख्यायिका यथा हर्षचरितादि । धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा । गद्यमयी कादम्बरी, पद्यमयी लीलावती ।
जैन विद्या
2. क-दिव्वं दिव्वमाणुसं माणुसं च । तत्थ दिव्यं नाम जत्थ केवलमेव देवचरिनं वणिज्जइ- समराच्चकहा ।
ख-तं जह दिव्वा तह दिव्वमाणुसीं माणुसी तहच्चेय | लीला. गा. 35
3. तम्रो पुण पंचकहागो। तं जहा - सयलकहा, खंडकहा, उल्लावकहा, परिहास कहा । तहावरा कहियत्ति - संकिणकहति । कुवलयमाला, अनु०- 7
4. प्राख्यायिका कथा खण्डकथा परिकथा तथा ।
कथानिकेति मन्यते गद्यकाव्यं च पंचधा ॥ श्रग्नि 337.12
5. पर्यायबन्धः परिकथा खण्डकथा इत्येवमादयः ॥ ध्वन्यालोक, 3.7
सकल कथे सर्गबन्धोऽभिनेयार्थ माख्यायिका कथे
6. हिन्दी महाकाव्य का स्वरूप विकास, डा० शम्भूनाथ सिंह, वाराणसी, 1956 o, o 186