________________
72
1. शृंगार प्रकाश - 1.4.10
2. हरिभक्तिरसामृतसिन्धु - श्लो० 1
3. प्रीत सन्दर्भ - विभाग 11
4. अथर्ववेद - 10. 8. 44
5. वृहदारण्यकोपनिषद् 4. 3. 32
6. वही 4. 3.21
7. नाट्यशास्त्र 7.6
8. वही 6.38
9. दशरूपक 2. 1
10. प्रमेयक्रमलमार्तण्ड - पृ० - 8, 11, 38-43
11. प्रमाणनयतत्वालोकालंकार - पृ० - 26 जैनतर्कवार्तिक, पृ० – 60 स्याद्वादमंजरी - पृ० - 166
12. कथा जो सकल लोक हितकारी सोइ पूछन चह सैलकुमारी । -
13. स्नेह प्रकृति प्रेयान् ।
14. उत्तमस्यानुत्तमे रतिर्वात्सल्यम् ।
15. श्रृंगारवीरकरुणा मुतरौद्रहास्यवीभत्स वत्सल भयानकशान्तनाम्नः ।
मानस, 1107
16. शान्तोवाह्यभिधः पश्चात् वात्सल्याख्यस्ततः परम् ।
17. स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।
18. प्रन्ये तु करुणा स्थायी वात्सल्य दशमोऽपि च ।
19.
प्रस्य ममकारः स्थायी ।
20. अतएव ईश्वर प्राणिधान – विषयेभक्ति श्रद्ध स्मृतिमतिधृत्युत्साहानुप्रवष्टेभ्योऽन्य• वांग मिति न तयोः पृथप्रसत्वेन गणनम् - ना. शा.
21. रतिर्देवादिविषयाव्यभिचारी तथाजितः । भाव प्रोक्त:
22. साबरानुरक्ति: ईश्वरे - शांडिल्यसूत्र
23. सातु प्रस्मिन् परमप्रेमरूपा - नारदभक्ति सूत्र
24. रौद्राद्भुतौ च शृंगारो हास्यं वीरोदयस्तथा
**************
जैन विद्या
रसगंगाधर ।
भयानकश्च वीभत्सः शान्तः सप्रेमभक्तिकः । - श्रीमद् भागवत, श्रीधरी टीका