________________
10. पक्ष हेतु दृष्टान्त वचनैर्हिप्राश्निकानाम् प्रतीतोऽर्थप्रतिपाद्यत इति न्यायप्रवेश पृ. 1. 11. तत्त्वार्थ सूत्र 10/5, 6,7 12. अनुपदिष्टहेतुकमिदमूर्ध्वगमनं कथमध्यवसातुं शक्यमिति? अत्रोच्यते आह-हेत्वर्थः पुष्कलोऽपि
दृष्टान्तसमर्थनमन्तरेणाभिप्रेतार्थसाधनायनालमिति उच्यते-सर्वार्थसिद्धि 10/6,7 उत्थानिकाएँ 13. आप्तमीमांसा प्रस्तावना पृ. 34 14. साध्यसाधन विज्ञप्तेर्यदि विज्ञप्तिमात्रता । न साध्य न च हेतुश्च प्रतिज्ञा हेतुदोषतः॥ आप्तमीमांसा 80. 15. तत्राप्रतीयमानेऽर्थे प्रत्ययार्थस्य प्रवर्त्तिका जिज्ञासा । अप्रतीयमानमर्थ कस्मान्जिज्ञासते ? तं तत्वतो
ज्ञातं हास्यामि वोपादास्य उपेक्षिव्ये वेति ।-न्यायभाष्य 1/1/32 16.जिज्ञासाधिष्ठानं संशयश्च-वही 17. प्रमातुः प्रमाणानि प्रमेयाधिमर्थानि, सा शक्य प्राप्तिर्न साधकस्य वाक्यस्य भागेन युज्ज्यते
प्रतिज्ञादिवदिति । -वही 18. तत्वावधारणम्-वही 19. संशयव्युदासः प्रतिपक्षोपवर्णनं तत्प्रतिषेधेन तत्वाभ्यनुज्ञानार्थम्-वही 20. भारतीय न्यायशास्त्र पृ. 206 21. सर्वत्रैव न दृष्टान्तो अनन्वयेनापि साधनात् ।
अन्यथा सर्वभावानाम् सिहोऽयं क्षणक्षयः ।। न्याय, वि.का. 38 22-23.एतद्वयमेकानुमानाड्नोदाहरणम् प.मं.3/37, प्र. क.मा. 3/37 24. पक्ष हेतु वचनमवयवद्वयमेव परप्रतिपतेरंग न दृष्टान्तादि वचनम्-प्र.न.त. 3/28 25. एतावान् प्रेक्षप्रयोग :-2/1/9 26. तस्मिश्च वादे परार्थानुमानवाक्यस्य (प्रतिज्ञा हेतुरित्वयवयक द्वयमेवोपकारकम्), नोदाहरणादिकम्
-न्यायदीपिका 3/34 पृ. 80 27. वीतरागकथायां तु प्रतिपाद्याशयानुरोधने प्रतिज्ञाहेतुद्वावयवौ, प्रतिज्ञाहेतूदाहरणानि त्रयः, प्रतिज्ञा
हेतूदाहरणोपनयाश्चत्वारः, प्रतिज्ञा हेतूदाहरणोपनय निगमनामि वा पञ्चेति यथायोग प्रयोग
परिपाटी-न्याय दी. 3/36 पृ. 82 28. 'प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः' -वादन्याय, 29. पक्षहेतुवचन लक्षणमवयवद्वयमेव च परप्रतिपत्यंग न दृष्टान्तादिवचने-जैनतर्कभाषा पृ. 16 30. यस्तु दान्तिके हेतुं योजयितुं न जानीते, तं प्रत्युपनयोऽपि-वही 31. एवमपि साकाङक्षं प्रति च निगमनम्-वही 32. साधनात्साध्यविज्ञानमनुमानम्-प्रमाण मीमांसा 2/27 33. सिषाधयिसितमसिद्धमबाध्यं साध्यं पक्षः-वही 2/13 34. द्वयोरप्यनयोः प्रयोगयोनविश्यं पक्षनिर्देशः-न्यायबिन्दु 3/34
सहायक समन्वयक, दूरस्थ शिक्षा जैन विश्वभारती संस्थान (मान्य विश्वविद्यालय) लाडनूं -341 306 (राजस्थान)
68 Comm
mmmmmmmmm
m mmmmmmm तुलसी प्रज्ञा अंक 110
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org