SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ १९. वाक्कायचित्तजानेकसावधप्रतिषेधकं । त्रियोगरो धनं वा स्याद्यत्तद्गुप्तित्रयं मतम् ।। -वही १८६४ २०. सकलमोहरागद्वेष भावादखण्डाद्वैतपरमचिदूपेसम्यगवस्थिरेव निश्चयमनोगुप्तिः । हे शिष्यं त्वं तावन्न चलितां मनोगुप्तिसमिति जानीहि । निखिलावृत्त भाषापरिहतिर्वा मौनबृतं च....." इति निश्चयवाग्गुप्तिस्वरूपमुत्तम् । सर्वेषां जनानां कायेषु वह्वयः क्रिया विद्यन्ते, तासां निवृत्तिः कायोत्सर्गः स एव गुप्तिर्भवति । पञ्चस्थावराणां हिंसानिवृत्तिः कायगुप्तिर्वा । परमसंयम धरः परमजिनयोगेश्वरः यः स्वकीयं वपुः स्वस्य वसुषा विवेश तस्यापरिस्पन्दमूर्तिरेव निश्चयकायगुप्तिरिति । -आ० पद्मप्रभलमलधारिदेव, नियमसार तात्पर्यवृत्ति, गाथा ६०,७० २१. विहायसर्वसंकल्पान् रागद्वेषावलम्बितान् । स्वाधीनं कुरुते चेतः समत्वे सुप्रतिष्छितम् ।। सिद्धान्तसूत्र बिन्यासे शश्वत्प्रेरयतोऽयवा । भवत्यविकला नाम मनोगुप्तिर्मनीषिणः ॥ -- ज्ञानार्णवः १८।१५-१६ २२. साधुसंवृत्तवाग्वृत्तेमों नारूढस्य वा मुनेः । संज्ञादिपरिहारेण वाग्गुप्तिः स्यान्महामुनेः ॥ -वही १८११७ २३. स्थिरीकृतशरीरस्य पर्यङ्कसंस्थितस्य वा । परीषहप्रपातेऽपि कायगुप्तिर्मता मुनेः ।। -वही १८१८ -~-डॉ० संगीता सिंघल ११/४१/१६४ जजी कॉलोनी जजी कम्पाउण्ड, बिजनौर-२४६७०१ तुलसी प्रज्ञा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.524593
Book TitleTulsi Prajna 1997 10
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages188
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy