________________
१९. वाक्कायचित्तजानेकसावधप्रतिषेधकं । त्रियोगरो धनं वा स्याद्यत्तद्गुप्तित्रयं मतम् ।।
-वही १८६४ २०. सकलमोहरागद्वेष भावादखण्डाद्वैतपरमचिदूपेसम्यगवस्थिरेव निश्चयमनोगुप्तिः ।
हे शिष्यं त्वं तावन्न चलितां मनोगुप्तिसमिति जानीहि । निखिलावृत्त भाषापरिहतिर्वा मौनबृतं च....." इति निश्चयवाग्गुप्तिस्वरूपमुत्तम् ।
सर्वेषां जनानां कायेषु वह्वयः क्रिया विद्यन्ते, तासां निवृत्तिः कायोत्सर्गः स एव गुप्तिर्भवति । पञ्चस्थावराणां हिंसानिवृत्तिः कायगुप्तिर्वा । परमसंयम धरः परमजिनयोगेश्वरः यः स्वकीयं वपुः स्वस्य वसुषा विवेश तस्यापरिस्पन्दमूर्तिरेव निश्चयकायगुप्तिरिति ।
-आ० पद्मप्रभलमलधारिदेव, नियमसार तात्पर्यवृत्ति, गाथा ६०,७० २१. विहायसर्वसंकल्पान् रागद्वेषावलम्बितान् ।
स्वाधीनं कुरुते चेतः समत्वे सुप्रतिष्छितम् ।। सिद्धान्तसूत्र बिन्यासे शश्वत्प्रेरयतोऽयवा । भवत्यविकला नाम मनोगुप्तिर्मनीषिणः ॥
-- ज्ञानार्णवः १८।१५-१६ २२. साधुसंवृत्तवाग्वृत्तेमों नारूढस्य वा मुनेः । संज्ञादिपरिहारेण वाग्गुप्तिः स्यान्महामुनेः ॥
-वही १८११७ २३. स्थिरीकृतशरीरस्य पर्यङ्कसंस्थितस्य वा । परीषहप्रपातेऽपि कायगुप्तिर्मता मुनेः ।।
-वही १८१८
-~-डॉ० संगीता सिंघल
११/४१/१६४ जजी कॉलोनी जजी कम्पाउण्ड, बिजनौर-२४६७०१
तुलसी प्रज्ञा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org