SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ९. ठग्गम उप्पादणएसणेहिं पिंडं च उवधि सज्जं च । सोधं तस्स य मुणिणो परिसुज्झइ एषणासमिदी ।। -वही गाथा ३१८ १०. अनगारस्य गुणरत्नसंचयसंवाहिशरीरशकटि समाधिपत्तनं निनीषतोऽक्षम्रक्षणमिव __शरीर धारणमौषधमिव जाठराग्निदाहोपशमनिमित्तमन्नाद्यनास्वादयतो देशकाल सामर्थ्यादिविशिष्टमगर्हितमभ्यवहरतः उद्धमोत्पादनेषणा संयोजनप्रमाण कारणङ्गार धूमप्रत्ययनवकोटिपरिवजनमेषणासमितिरिति समाख्यायते ।। -राजवार्तिक ९।५, पृ. ५९४।६ ११. उद्गमोत्पादनसंज्ञस्तै—माङ्गादिगैस्तथा । दोर्मलविनिर्मक्तं विघ्नाशङ्कादिवजितम् ।। शुद्धं काले परैदेत्तमनुद्दिष्टमयाचितम् । अदतोऽन्नं मुनेशैंया एषणासमितिः परा ।। -ज्ञानार्णवः १८।१०-११ १२. णाणवहिं संजमुवहिं सोचुवहिं अण्णमप्पमुवहिं वा । पयदं गहणाणिक्खेवो समिदी आदाणणिक्खेवा ।। __-मूलाचार, गाथा १४ १३. सहसाणा भोइददुप्पमज्जिद अपच्चुवेक्खा दोसा । परिहरमाणसस्स हवे समिदि आदाणविक्खेवा ॥ -वही गाथा ३१९ १४. धर्माविरोधिनां परानुपरोधिनां द्रव्याणां ज्ञानादिसाधनानां ग्रहणे विसर्जने च निरीक्ष्य प्रमृज्य प्रवर्तनमादाननिक्षेपणा समितिः ।। -राजवार्तिक ९।५, पृ. ५९४१७ १५. शय्यासनोपधानानि शास्त्रोपकरणानि च । पूर्व सम्यक्समालोच्य प्रतिलिख्य पुनः पुनः ।। गृह णतोऽस्य प्रयत्नेन क्षिपतो वा धरातले । भवत्यविकला साधोरादानसमितिः स्फुटं ॥ ज्ञानार्णवः १८।१२-१३ १६. एग्गंते अच्चित्ते दूरे गूढे विसालमविरोहे । उच्चारादिच्चाओ पदिठावणिया हवेसमिदी ।। -मूलाचार, गाथा १५ १७. स्थावराणां जङ्गमानां च जीवादिनाम् अविरोधेनाङ्गमलनिहणं शरीरस्य च स्थापनम् उत्सर्गसमितिखगन्तव्या।। --राजवार्तिक, ९।५, पृ. ५९४।८ १८. विजन्तुक धरापृष्ठे मूत्रश्लेषममलादिकम् । क्षिपतोऽतिप्रयत्नेन व्युत्सर्गसमितिर्भवेत् ।। -ज्ञानार्णवः १८।१४ बड २३, बंक ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524593
Book TitleTulsi Prajna 1997 10
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages188
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy