SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सन्दर्भ : १. ईर्या भाषेषणादाननिक्षेपोत्सर्गसंज्ञकाः । सद्भिः समितयः पञ्च निर्दिष्टाः संयतात्यभिः ।।। -ज्ञानार्णवः १८।३ २. फासुयमग्गेण दिवा जवंतरप्पहेण सकज्जेण । जंतूण परिहरति इरियासमिदी हवे गमणे ।। -आ० वट्टकेर, मूलाचार, गाथा ११ ३. मग्गुज्जोवुप ओगालवण-सुद्धीहि इरियदो मुणिणो। सुत्ताणवीचि भणिया इरियासमिदीपवयणम्मि । इरियावह पडिवण्णेणबलोगतेण होदि गंतव्वं । पुरदो जुगप्पमाणं संयाप्पमत्तेण सत्तेण ।। -वही गाथा ३०२-३०३ ४. सिद्धक्षेत्राणि सिद्धानि जिन बिम्बानि वन्दितुम् । गुर्वाचार्यतपोवृद्धान्सेवितुं व्रजतोऽथवा ।। दिवा सूर्याकरैः स्पष्ट मार्ग लोकातिवाहितम् । दयार्द्रस्याङ्गिरक्षार्थं शनैः संश्रयतो मुनेः ।। प्रागेवालोक्य यत्नेन युगमात्राहितेऽक्षिणः । प्रमादरहितस्यास्य समितीर्या प्रकीर्तिताः ।। -ज्ञानार्णवः १८१५-७ ५. पेसुण्णहासकक्कसपरणिंदाप्पसंसविकहादी । वज्जित्तासपरहिदं भासासमिदी हवे कहणं । -आ० वट्टकेर, मूलाचार, गाथा १२ ६. मोक्षपदप्रापणप्रधानफलं हितम् । तद्विविधम्स्वहितं परहितं चेति । मितमनर्थकबहुप्रलपनरहितम् । स्फुटार्थं व्यक्ताक्षरं चाऽसन्दिग्धम् । एवंविधमभिधानं भाषासमितिः । तत्प्रपञ्च:-मिथ्याभिधानासूयाप्रियसभेदाल्पसारशङि कतसंभ्रान्तकषायपरिहासाऽयुक्ताऽसभ्यनिष्ठुर धर्मविरोध्यदेशकालालक्षणातिसंस्तवादिवाग्दोषविरहिताभिधानम् । -आ० अकलङ्कदेव, राजवार्तिक, ९१५, पृ. ५९४।५ ७. धूर्तकामुकक्रव्यादचौरचार्वाकसेविता। शङ्कासङ्केतपापाढ्या त्याज्या भाषा मनीषिभिः ॥ दशदोषविनिर्मुक्तां सूत्रोक्तां साधुसम्मताम् । गढतोऽस्य मुनेर्भाषां स्याद्भाषासमितिः परा ॥ -ज्ञानार्णवः १८१८-९ ८. छाढालदोससुद्धं कारणजुत्तं विसुद्धणकोडी । सीदादो सम भुत्ती परिसुद्धा एषणासमिदी । -आ० वट्टकेर, मूलाचार, गाथा १३ तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524593
Book TitleTulsi Prajna 1997 10
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages188
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy