SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ का अर्थ भी कृति में है और कृ धातु का कृति का वहां वैयर्थ्य मान लिया जाता है प्रत्ययार्थ स्वरूप धात्वर्थ का वैयर्थ्य मान लिया जायेगा भावविहिताख्यातस्य भाववाच्ये विहिताख्यातप्रत्ययस्य तेप्रभृत्यात्मनेपदिप्रत्ययस्य धात्वर्थे एवेत्येवकारेण कृतिफलादेर्व्यवच्छेदः । तथा च यद्धातूत्तरं भावप्रत्ययस्तद्धातोरर्थे एव भावप्रत्ययस्य शक्तिः । नन्वेवं तज्जन्यशाब्दबोधे धात्वर्थयोर्द्विधा भानेनोद्देश्यतावच्छेदकविधेययोरैक्ये शाब्दबोधस्वीकाराद्घटो घट इत्यादिवत्तयोरनन्वयापत्तिः ? इति चेन्न । यथा करोतीति शाब्दबोधस्थले आख्यातार्थकृतेर्धात्वर्थस्वरूपतयाख्यातार्थकृतेवैयर्थ्य तथा भावप्रत्ययस्थलेऽपि भावप्रत्यार्थरूपधात्वर्थस्य वैयर्थ्य स्वीकारात् । त प्रमाणं मीमांसाशास्त्रं यथा 'सम्भेदेनान्यतरवैयर्थ्यम्' इति । सम्भेदेन करूप्येण प्रकृतिप्रत्ययार्थयोरभेदेनेति यावदन्यतरस्यान्तरार्थस्य वैयर्थ्यामिति तस्यार्थः । " अर्थ भी कृति होने के कारण आख्यातार्थं उसी प्रकार भावप्रत्ययस्थल में भी भाव भावप्रत्यय का वैयर्थ्य होने पर भी उसका प्रयोग करना आवश्यक है, क्योंकि उसके बिना पद नहीं बनता " और बिना पद के शास्त्र में प्रयोग करने की परम्परा नहीं ।" भाववाच्यस्थल में तिङर्थ संख्या का अन्वय कहीं पर भी नहीं होता, क्योंकि भाववाच्य में प्रथमान्त पद की उपस्थिति कहीं भी नहीं मिलती । भाववाच्य में मात्र प्रथम पुरुष एकवचन में क्रियापद का प्रयोग होता है । वह एक वचन भी केवल प्रयोगसाधुत्व के लिए होता है न कि किसी में अन्वित होने के लिए- न च भाव प्रत्ययार्थस्य वैयर्थ्य धौव्ये कथं तत्प्रत्ययप्रयोगः ? इति वाच्यं 'शास्त्रे नापदं प्रयुञ्जीत' इति नियमेन प्रयोगसाधुत्वार्थमेव तस्य प्रयोगात् । ननु भावप्रत्ययप्रयोगस्थले सर्वत्रकवचनप्रयोगनियमेन । तत्राख्यातार्थैकत्वसंख्यायाया: कुत्रान्वयः इत्याशङ्कायामाह अत्रेति-अत्र भावबिहिताख्यातप्रत्ययान्तप्रयोगस्थले । संख्यापक्षेऽनन्वये हेतुमाह तत्रेतितत्र तादृशप्रयोगस्थले प्रथमान्तपदाभावात्प्रथमान्तपदघटितत्वाभावाद्घटितत्वसम्बन्धेन प्रथमान्तपदस्याभावादिति यावत् । तथाहि आख्यातपदजन्य संख्यान्वये प्रथमान्तपदोपस्थाप्यत्वस्य तन्त्रत्वादेतदेव प्रतिपादयन्ति, आख्यातेनेत्यादि - ननु यदि भावविहिताख्यातार्थसंख्यानन्वितैव तदानपेक्षणात्कथं तत्प्रतिपादकवचनप्रयोगः ? इत्यत आह एकवचनन्त्विति । किन्तु एकवचनं प्रयोगसाधुत्वार्थं तथाहि शास्त्रे नापदं प्रयुञ्जीत नियमादपदस्य प्रयोगनिषेधेन प्रत्ययरहितायाः प्रकृतेः प्रयोगासम्भवेन च च पदत्वसिद्धार्थमेव तदुत्तरं भावविहितप्रत्ययोपादानं तत्र चैकवचनप्रयोगस्त्वौत्सगिकत्वात्प्रथमोपस्थितत्वाच्च तत्र च प्रमाणं यथा सार्वधातुके यगिति पाणिनिसूत्रव्याख्यावसरे किन्त्वेकवचनमेव तस्योत्सर्गिकत्वेन संख्यानपेक्षणत्वादिति । " प्रत्यय-प्रयोग तुमुन् और ण्वुल् 'तुमुण्ण्वलो क्रियायां क्रियार्थायाम्' इस पणिनीय सूत्र से विहित तुमुन् और बुल प्रत्ययों के अर्थ तथा प्रयोग के सम्बन्ध में श्रीजयकृष्ण तर्कालङ्कार का कहना है कि तुमुन् और ण्वुल् प्रत्यय क्रियार्थी क्रिया के विषय में तथा समानकर्तृत्व रहने पर ही प्रयुक्त होते हैं ७४ Jain Education International १८२ For Private & Personal Use Only तुलसी प्रशा www.jainelibrary.org
SR No.524591
Book TitleTulsi Prajna 1997 04
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages216
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy