________________
४२. सख्यो दूरं गता गन्तुमक्षमाहमिह स्थिता । इत्यत्र देशवे शिष्ट्यज्ञानेन व्यङ्गन्यधामंता ||
- का० द०, ३।७५ ४३. अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः । नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ॥ ---- का० प्र०, ३।२०
४४. गृहकृत्या - व्यापृताया विश्रमोऽद्येव मे सखि । इत्यादी कालवैशिष्ट्यज्ञानाव्यङ्गयार्थनिर्णयः ॥
का० द०, ३७६
४५. गुरुजन परवश प्रिय, किं भणामि तव मन्दभागिनी अहं । अहा प्रवासं व्रजति व्रज स्वयमेव श्रोष्यसि करणीयम् ॥
४६. द्वारोपान्तनिरन्तरे मयि तथा सौन्दर्य सारश्रिया, प्रोल्लास्योरुयुगं परस्पर समासक्तं समासादितम् । आनीतं पुरतः शिरोशुकमधः क्षिप्ते चले लोचने, वाचस्तत्र निर्धारितं प्रसरणं सङ्कोचिते दोलते ।
४७ 'तात्पर्याथोऽपि केषुचित्'
४८. तात्पर्यायां वृत्तिमाहुः पदार्थान्वयबोधने । तात्पर्वार्थं तदर्थं च वाक्यं तद्बोधकं परे ॥
५२
- का० द० १
- का० प्र०, द्वि० उ० सू० ७
Jain Education International
४९. दशरूपक, च० प्र० अ० टीका । ५०. प्रतिपादयस्य विश्रान्तिरपेक्षा पुरणाद् यदि । वक्तुर्विवक्षिताप्राप्ते रविश्रान्ति र्नवा कथम् ॥
-सा० द०
- का० प्र०, ३।२१
- दशरूपक, च० प्र० अ०, का० ६
- डॉ० (कु०) सुनीता जोशी द्वारा / श्री एस० एन० जोशी एच-१४९, हल्दी - २६३१४६
,
जिला - ऊधमसिंह नगर
For Private & Personal Use Only
तुलसी प्रशा
www.jainelibrary.org