SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४२. सख्यो दूरं गता गन्तुमक्षमाहमिह स्थिता । इत्यत्र देशवे शिष्ट्यज्ञानेन व्यङ्गन्यधामंता || - का० द०, ३।७५ ४३. अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः । नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ॥ ---- का० प्र०, ३।२० ४४. गृहकृत्या - व्यापृताया विश्रमोऽद्येव मे सखि । इत्यादी कालवैशिष्ट्यज्ञानाव्यङ्गयार्थनिर्णयः ॥ का० द०, ३७६ ४५. गुरुजन परवश प्रिय, किं भणामि तव मन्दभागिनी अहं । अहा प्रवासं व्रजति व्रज स्वयमेव श्रोष्यसि करणीयम् ॥ ४६. द्वारोपान्तनिरन्तरे मयि तथा सौन्दर्य सारश्रिया, प्रोल्लास्योरुयुगं परस्पर समासक्तं समासादितम् । आनीतं पुरतः शिरोशुकमधः क्षिप्ते चले लोचने, वाचस्तत्र निर्धारितं प्रसरणं सङ्कोचिते दोलते । ४७ 'तात्पर्याथोऽपि केषुचित्' ४८. तात्पर्यायां वृत्तिमाहुः पदार्थान्वयबोधने । तात्पर्वार्थं तदर्थं च वाक्यं तद्बोधकं परे ॥ ५२ - का० द० १ - का० प्र०, द्वि० उ० सू० ७ Jain Education International ४९. दशरूपक, च० प्र० अ० टीका । ५०. प्रतिपादयस्य विश्रान्तिरपेक्षा पुरणाद् यदि । वक्तुर्विवक्षिताप्राप्ते रविश्रान्ति र्नवा कथम् ॥ -सा० द० - का० प्र०, ३।२१ - दशरूपक, च० प्र० अ०, का० ६ - डॉ० (कु०) सुनीता जोशी द्वारा / श्री एस० एन० जोशी एच-१४९, हल्दी - २६३१४६ , जिला - ऊधमसिंह नगर For Private & Personal Use Only तुलसी प्रशा www.jainelibrary.org
SR No.524591
Book TitleTulsi Prajna 1997 04
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages216
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy