________________
३१. अनिद्रयं दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम् ।
मम मन्दभागिन्या कृते सखि त्वमसि अहहा परिभवति ॥
३२. प्रतनाथ को दोषः श्राम्तोऽसिस्वपिहि क्षणम् । अत्र बोद्धव्य वैशिष्ट्यादवक्तृकोपः प्रतीयते ॥
३३. सखि श्रुत्वापि मामेवं नानुतापमुपैतिः सः । इत्यादी काकुवैशिष्ट्य ज्ञानाद्वयङ्यार्थधीमंता ॥
- काव्यदर्पण, ३।६९
३४. तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां, नेव्याः सार्धं सुचिरभुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भ निभृतं, गुरु: खेद खिन्ने मयि भजति नाद्याषि कुरुषु ॥
- का० प्र० ३ । १५ ३५. स्वप्नेऽपि नारमरः प्राग्नां श्राग्येनाद्यागतो सिमे | इत्यादी वाक्यवैशिष्ट्य ज्ञनाग्यांगयार्थधीर्मता ॥
३६. तदा मम ग्रण्डस्थलनिमग्नां दृष्टि नानैषीरन्यत्र । इदानीं सैवाहं तौ च कपोलो न च सा दृष्टिः ॥
- काव्यदर्पण, ३१७६
३७. उद्देश्योऽयं सरसकदलीश्रेणिशोभा तिशायी । कुञ्जोकर्षकरितरमणी विश्रमो नर्मदायाः ॥ किञ्च तस्मिन्सुख सुहृदस्त न्वितेवान्तिवाचा | येषामग्रे सरति कलितऽकाण्डकोपो मनोभूः ॥
- का० प्र० ३।१४
- का० द० ३।७१
३८. एकाकिन्येव यास्यामि जलार्थं कथमापगाम् । इत्यादिषु व्यङ्ग्यबुद्धिशैशिष्टयादन्यसंनिधेः ॥
खण्ड २३, अंक १
- का० प्र०, ३|१३
Jain Education International
-काव्यप्रकाश, ३।१७
३९. नुदत्यनार्दमनाः श्वश्रूर्मा गृहभरे सकले ।
क्षणमात्र यदि सन्ध्यायां भवति न वा भवति विश्रामः ॥
४०. वयस्य प्रतिवेशिन्याः पतिरद्य समागतः । अत्र प्रस्ताववैशिष्ट्यज्ञानाद्वयङ्गयार्थनिश्चयः ॥
-- काव्यदर्पण, ३।७३
का० द०, ३।७४
४१. श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण । एवमेव किमिति तिष्ठसि तत्सखि सज्जय करणीयम् ॥
का० प्र०, ३।१८
का० प्र०, ३।१९
For Private & Personal Use Only
५१
www.jainelibrary.org