SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३१. अनिद्रयं दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम् । मम मन्दभागिन्या कृते सखि त्वमसि अहहा परिभवति ॥ ३२. प्रतनाथ को दोषः श्राम्तोऽसिस्वपिहि क्षणम् । अत्र बोद्धव्य वैशिष्ट्यादवक्तृकोपः प्रतीयते ॥ ३३. सखि श्रुत्वापि मामेवं नानुतापमुपैतिः सः । इत्यादी काकुवैशिष्ट्य ज्ञानाद्वयङ्यार्थधीमंता ॥ - काव्यदर्पण, ३।६९ ३४. तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां, नेव्याः सार्धं सुचिरभुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भ निभृतं, गुरु: खेद खिन्ने मयि भजति नाद्याषि कुरुषु ॥ - का० प्र० ३ । १५ ३५. स्वप्नेऽपि नारमरः प्राग्नां श्राग्येनाद्यागतो सिमे | इत्यादी वाक्यवैशिष्ट्य ज्ञनाग्यांगयार्थधीर्मता ॥ ३६. तदा मम ग्रण्डस्थलनिमग्नां दृष्टि नानैषीरन्यत्र । इदानीं सैवाहं तौ च कपोलो न च सा दृष्टिः ॥ - काव्यदर्पण, ३१७६ ३७. उद्देश्योऽयं सरसकदलीश्रेणिशोभा तिशायी । कुञ्जोकर्षकरितरमणी विश्रमो नर्मदायाः ॥ किञ्च तस्मिन्सुख सुहृदस्त न्वितेवान्तिवाचा | येषामग्रे सरति कलितऽकाण्डकोपो मनोभूः ॥ - का० प्र० ३।१४ - का० द० ३।७१ ३८. एकाकिन्येव यास्यामि जलार्थं कथमापगाम् । इत्यादिषु व्यङ्ग्यबुद्धिशैशिष्टयादन्यसंनिधेः ॥ खण्ड २३, अंक १ - का० प्र०, ३|१३ Jain Education International -काव्यप्रकाश, ३।१७ ३९. नुदत्यनार्दमनाः श्वश्रूर्मा गृहभरे सकले । क्षणमात्र यदि सन्ध्यायां भवति न वा भवति विश्रामः ॥ ४०. वयस्य प्रतिवेशिन्याः पतिरद्य समागतः । अत्र प्रस्ताववैशिष्ट्यज्ञानाद्वयङ्गयार्थनिश्चयः ॥ -- काव्यदर्पण, ३।७३ का० द०, ३।७४ ४१. श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण । एवमेव किमिति तिष्ठसि तत्सखि सज्जय करणीयम् ॥ का० प्र०, ३।१८ का० प्र०, ३।१९ For Private & Personal Use Only ५१ www.jainelibrary.org
SR No.524591
Book TitleTulsi Prajna 1997 04
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages216
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy