SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ १६. लक्षणा अभिधाव्यंजनायोसि वृत्तिरुपतया वृत्तिजन्यायाः । प्रतिपलैर्लक्षणात्वासंभवात् । - बालबोधिनी टीका, पृ० सं०४० १७. वाक्य प्रदीप, २०२५५ ।। १८. अतस्तात्पर्यानुपत्तिरेव लक्षणाबीजमित्याहु ।। -बालबोधिनी टीका, पृ० सं० ४ १९. सहचरणस्थान तादर्थ्यवत्त मानधारण सामीप्य योगसाधनाधिपत्येभ्योब्राह्मण बालकटराजसर्वतुचन्दनगंगा शकटान्न पुरुषेष्वतद्भावेगपंतदुपचारः । .-न्या० द०, अध्याय २, आ० २ सू० ६३ २०. महाभाष्य, १११९ २१. अभिधे येन सम्बन्धात् सादृश्यात् समवायत् । वैपरीत्याक्रियायोगल्लक्षणा पंचधास्मृता ।। -अभिधा, वृ० मा० ११ २२. का० प्र० द्वि० उ० । २३. शब्दस्यकाभिधानशक्तिरर्थस्य कैव लिंगता। ---व्यक्ति-विवेक, ११२६ २४. वक्रोक्ति-जीवित, पृ० २ २५. यस्य प्रतीतिमाधात लक्षणा समुपास्यते । फले शब्दैकगम्येऽत्र व्यञ्जनापरा क्रिया ।। -काव्यदर्पण, २।४० २६. अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते। संयोगावैरवाच्यार्थधीकृद् व्यावृत्तिरंजनम् ।। -का० प्र० द्धि० उ०, सू० ३२ २७. वक्त बोद्धव्य काकूनां वाक्य वाच्यान्यसंनिधे । प्रस्तावदेशकालादेवैशिष्ट्यात् प्रतिभाजुषाम् ।। योऽर्थस्यान्यार्थधीहेतुापारो व्यक्तिरेव सा ।। -का० प्र०, व० उ० सू० ३७ २८. शब्दप्रमाणेवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः । ___ अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ।। -काव्यदर्पण, ३१८० २९. अतिपृथुलं जलकुम्भं गृहीत्वा समागतास्मि सखि त्वरितम् । श्रम स्वेदसलिलनिःश्वासनिःसहा विश्रम्यामि क्षणम् ।। --काव्यप्रकाश, ३.१३ ३०. अस्तं गतोऽयं सविता पथिकक्क प्रयास्यासि । ___ इत्यव व वक्तृवैशिष्टज्ञानाद्रत्याभिलाषधीः ।। -का० द०, ३१६८ तुलसी प्रज्ञा . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524591
Book TitleTulsi Prajna 1997 04
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages216
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy