________________
१८. हेमशब्दानुशासन, ८।४।२८३ : आर्षे वाक्यालंकारेपि दृश्यते । १९. दशवकालिक, हारिभद्रीया वृत्ति, पत्र ८६ अनुस्वारोऽलाक्षणिकः। मुखसुखोच्चार
णार्थः । २०. हेमशब्दानुशासन, ८।१।१७७ : क-ग-च-ज-त-द प-य-वां प्रायो लुक् । २१. हेमशब्दानुशासन, ८।१।२३१ : पोवः । २२. हेमशब्दानुशासन, ८.११२३१ : वृत्ति-एतेन पकारस्य प्राप्तयोर्लोपविकारयोर्यस्मिन्
कृते भूतिसुखमुत्पद्यते स तत्र कार्यः ।। २३. दशवकालिक, हारिभद्रीया, वृत्ति पत्र १९ : सामयिकत्वात् गोरिव चरणं गोचरः
अन्यथा गोचारः। २४. पिण्डनियुक्ति, गाथा १, वृत्ति-सूत्रे च विभक्तिलोप आर्षत्वात् । २५. निशीथभाष्य, गाथा ३६१८ :
पोराण मद्धमागहभासाणिययं हवति सुत्तं ॥ चूर्णि-तित्थयरभासितो जस्सऽत्थोगंधो य गणधरणिबद्धो तं पोराणं । अहवा-पाययबद्धं पोराणं, मगहऽद्धविसयभासणिबद्धं अद्धमगहं।।
भधवा-अट्ठारसदेसीभाखाणियतं अद्धमागधं भवति सुत्तं । २६. डा० पिशल-प्राकृत भाषाओं का व्याकरण, पृ० २५,२६ ।। २७. अनुयोगद्वार चूणि पृ० ४७ : वित्थरो सिं सद्दपाहुडातो णायव्वो पुव्वणिग्गतेसु वा
____ वागरणादिसु। २८. ठाणं, १०।९६ २९. विशेष विवरण के लिए देखें
(१) दशवकालिक : एक समीक्षात्मक अध्ययन, व्याकरण-विमर्श ।
(२) उत्तराध्ययन : एक समीक्षात्मक अध्ययन, व्याकरण-विमर्श । ३०. अनुयोगद्वार, मलयधारीया वृत्ति पत्र १२३ : वृद्धवैयाकरण दर्शनेन चेयष्टमी गण्यते,
एदंयुपीनानां त्वसौ प्रथमवेति मन्तव्यमिति । ३१. देखें - डा० पिशल, प्राकृत भाषाओं का व्याकरण, पृ. ८,९ टिप्पण । ३२. अणुओगद्दाराई, सूत्र २६४ । ३३. पण्णवणा पद ११ । ३४. पण्णवणा पद ११, सूत्र २१ । ३५. पण्णवणा पद ११, सूत्र २३ । ३६. पण्णवणा पद ११, सूत्र २४ । ३७. पण्णवणा पद ११, सूत्र २६ । ३८. पण्णवणा १११८६ । ३९. पण्णवणा १११२१ । ४०. पण्णवणा १०२२ । ४१. हेमशब्दानुशासन, ८।३।१३० : द्विवचनस्य, बहुवचनम । ४२. हेमशब्दानुशासन, ८।१।१ : प्रकृतिः संस्कृतम् । तत्र भवं तत्र आगतं वा प्राकृतम् । ४३. वृहत्कल्प भाष्य ११२, मलयगिरि वृत्ति-प्रकृती भवं प्राकृतं स्वभावसिद्धमित्यर्थः ।
तुमसी प्रमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org