SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ४. समवाय , ४६२ ४५. समवायांगवृत्ति, पत्र ६५ ४६. हेमशब्दानुशासन, ८१११ ४७. हेमशब्दानुशासन, ८८१ : ङनो स्ववर्यसंयुक्तो भवत एव । एदौतौ च केषांचित् कैतवम् कैअवं, सौन्दर्यम्, सौअरिसं, कौरवाः । ४८. हेमशब्दानुशासन, ८.४१२८८ मागध्यां रेफस्य दन्त्यसकारस्य च स्थाने यथासख्यं लकारस्तालव्यशकारश्च भवति ।। ४९. कच्चायन व्याकरणं १।१०२ : अक्खरापादयो एकचत्तालीसं । ५०. पण्हायागरणाई ७।१४ : नामक्खाय-निवाओवसग्ग-तद्धिय-समास-संधि-पद-हेर जोणिय-उणानि-किरियाविहाण-धातु-सर-विभत्तिवण्णजुत्तं । ५१. दशवकालिक ८।४९, अगस्त्यसिंह स्थविर चूणि : वयणनियमणमायारो । “आयार धरो भासेज्जा तेसु विणीतभासाविणओ, विसेसेण पन्नत्तिधरो' "एतं वयणलिंगवण्ण_ विवज्जासे ण अवधसे। ५२. दशवकालिक ८।४९, जिनदासमहत्तर चूणि, पृ० २८९-आयारधरो इत्थीपुरिसण्ण पुंसलिंगाणि जाणइ । ५३. दशवकालिक, हारिभद्रीय टीका पत्र २३६ : आचारधरः स्त्रीलिंगादीनि जानाति, प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवं भूतम् । तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपा गमवर्णविकारकालकारकादिवेदिनम् ।। ५४. हेमशब्दानुशासन, ८।४।३८४ तदोस्तः । ५५. हेमशब्दानुशासन, ८.१८४ : ह्रस्वः संयोगे । खण्ड २२, मंक १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524587
Book TitleTulsi Prajna 1996 04
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1996
Total Pages194
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy