________________
संवर्म-संकेत १. प्रस्फुटं सुन्दरं साम्यमुपमेत्यभिधीयते ।'
-दण्डी २. उपमा दीपकं चैव रूपकं यमकं तथा। काव्यस्यैते हलङ्काराश्चत्वारः परिकीर्तिता ॥
-भरत ना० शा० १६१४० ३. यत्किञ्चितकाव्यबन्धेषु सादृश्येनोपमीयते । उपमा नाम सा ज्ञेया गुणाकृतिसमाश्रया ॥
-भरत, ना० शा० १६६१ ४. एकस्यैकेन सा कार्या ह्यनेकेनाथवा पुनः । ___ अनेकस्य तथैकेन बहूनां बहुभिस्तथा ।।
-भरत, ना० शा० १६।६२ ५. विरुद्धेनोपमानेन देशकालक्रियादिभिः । उपमेयस्य यत्साम्यं गुणलेशेन सोपमा ।
-भामह, काव्यालं० २०३० ६. यथाकथञ्चित् सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्याः प्रपञ्चोऽयं निदर्श्यते ॥
__दण्डी, काव्यादर्श, २०१४ ७. यच्चेतोहारि साधर्म्यमुपमानोपमेययोः। मिथोविभिन्नकालादिशब्दयोरुपमा तु तत् ॥
-उद्भट, काव्यालं० सार सं० ११३२ ८. तथा.........."शब्दवैचित्यगर्भयमुपमैवप्रपञ्चिता।।
-वामन, काव्यालं० सू० ४।३।१ ९. उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ।
-वामन, काव्यालं० सू० वृत्ति, ४,२,१ १०. उभयो समानमेकं गुणादि सिद्धं भवेद्यथैकत्र । अर्थेऽन्यत्र तथा तत्साध्यत इति सोपमा त्रेधा ।
-रुद्रट, काव्यालं०, १४ ११. विवक्षितपरिस्पन्दमनोहारित्वसिद्धये । वस्तुनः केनचित् साम्यं तदुत्कर्षवतोपमा ॥
-कुन्तक, वक्रोक्तिजी० ३।३० १२. प्रसिद्धरनुरोधेन यः परस्परमर्थयोः । भूयोऽवयवसामान्ययोगः सेहोपमा मता ॥
-भोज, सरस्वतीकण्ठा० ४।५ ३०८
तुलसी प्रशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org