SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ संवर्म-संकेत १. प्रस्फुटं सुन्दरं साम्यमुपमेत्यभिधीयते ।' -दण्डी २. उपमा दीपकं चैव रूपकं यमकं तथा। काव्यस्यैते हलङ्काराश्चत्वारः परिकीर्तिता ॥ -भरत ना० शा० १६१४० ३. यत्किञ्चितकाव्यबन्धेषु सादृश्येनोपमीयते । उपमा नाम सा ज्ञेया गुणाकृतिसमाश्रया ॥ -भरत, ना० शा० १६६१ ४. एकस्यैकेन सा कार्या ह्यनेकेनाथवा पुनः । ___ अनेकस्य तथैकेन बहूनां बहुभिस्तथा ।। -भरत, ना० शा० १६।६२ ५. विरुद्धेनोपमानेन देशकालक्रियादिभिः । उपमेयस्य यत्साम्यं गुणलेशेन सोपमा । -भामह, काव्यालं० २०३० ६. यथाकथञ्चित् सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्याः प्रपञ्चोऽयं निदर्श्यते ॥ __दण्डी, काव्यादर्श, २०१४ ७. यच्चेतोहारि साधर्म्यमुपमानोपमेययोः। मिथोविभिन्नकालादिशब्दयोरुपमा तु तत् ॥ -उद्भट, काव्यालं० सार सं० ११३२ ८. तथा.........."शब्दवैचित्यगर्भयमुपमैवप्रपञ्चिता।। -वामन, काव्यालं० सू० ४।३।१ ९. उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा । -वामन, काव्यालं० सू० वृत्ति, ४,२,१ १०. उभयो समानमेकं गुणादि सिद्धं भवेद्यथैकत्र । अर्थेऽन्यत्र तथा तत्साध्यत इति सोपमा त्रेधा । -रुद्रट, काव्यालं०, १४ ११. विवक्षितपरिस्पन्दमनोहारित्वसिद्धये । वस्तुनः केनचित् साम्यं तदुत्कर्षवतोपमा ॥ -कुन्तक, वक्रोक्तिजी० ३।३० १२. प्रसिद्धरनुरोधेन यः परस्परमर्थयोः । भूयोऽवयवसामान्ययोगः सेहोपमा मता ॥ -भोज, सरस्वतीकण्ठा० ४।५ ३०८ तुलसी प्रशा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524586
Book TitleTulsi Prajna 1996 01
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1996
Total Pages246
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy