SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ १३. मलङ्करणमर्थानामर्थालङ्कार इष्यते । तं बिना शब्दसौन्दर्यमपि नास्तिमनोहरम् ॥ अर्थालंकाररहिता विधवेव सरस्वती ॥ १४. किञ्चिदादाय सारूप्यं लोकयात्रा प्रवर्त्तते । समासेनासमासेन सा द्विधा प्रतियोगिनः ॥ - अग्निपु०, अध्याय, ३४४ १५. साधर्म्यमुपमा भेदे । उपमानोपमेययोरेव न तु कार्यकारणादिकयोः साधर्म्य भवतीति तयोरेव समानेन धर्मेण सम्बन्ध उपमा । - मम्मट, काव्यप्रकाश, १०।१२५ १६. उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा । - राजानक रूय्यक, अलं ० सर्वस्व सू० १२ पृ० ८० १७. उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः । हृदये खेलतोरूच्चैस्तन्वङ्गीस्तनयोरिव ॥ - अग्निपु० १.१ १८. स्वत: सिद्ध न भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य काव्यं चेदेकदोपमा ॥ - विद्यानाथ, प्रतापरुद्रीय १९. साम्यंवाच्यमवैधर्म्य वाक्यैक्य उपमा द्वयोः । खण्ड २२, अंक ४ — जयदेव, चन्द्रालोक, ५।११ २०. उपमा यत्र सादृश्यलक्ष्मीरुल्लसतिद्वयोः । हंसीव कृष्ण ! ते कीर्तिः स्वर्गङ्गभवगाहते ॥ Jain Education International - साहि० दर्प०, १०।१४ - अप्पयदीक्षित, कुवलयानन्द श्लोक सं० ६ - ( डॉ० ( कु० ) सुनीता जोशी H-१४९ हल्दी पो०आ० - हल्दी पिन कोड नं० - २६३१४६ जिला - ऊधमसिंहनगर For Private & Personal Use Only ३०९ www.jainelibrary.org
SR No.524586
Book TitleTulsi Prajna 1996 01
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1996
Total Pages246
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy