________________
१३. मलङ्करणमर्थानामर्थालङ्कार इष्यते ।
तं बिना शब्दसौन्दर्यमपि नास्तिमनोहरम् ॥ अर्थालंकाररहिता विधवेव सरस्वती ॥ १४. किञ्चिदादाय सारूप्यं लोकयात्रा प्रवर्त्तते । समासेनासमासेन सा द्विधा प्रतियोगिनः ॥
- अग्निपु०, अध्याय, ३४४
१५. साधर्म्यमुपमा भेदे । उपमानोपमेययोरेव न तु कार्यकारणादिकयोः साधर्म्य भवतीति तयोरेव समानेन धर्मेण सम्बन्ध उपमा ।
- मम्मट, काव्यप्रकाश, १०।१२५
१६. उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा । - राजानक रूय्यक, अलं ० सर्वस्व सू० १२ पृ० ८०
१७. उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः । हृदये खेलतोरूच्चैस्तन्वङ्गीस्तनयोरिव ॥
- अग्निपु० १.१
१८. स्वत: सिद्ध न भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य काव्यं चेदेकदोपमा ॥
- विद्यानाथ, प्रतापरुद्रीय १९. साम्यंवाच्यमवैधर्म्य वाक्यैक्य उपमा द्वयोः ।
खण्ड २२, अंक ४
— जयदेव, चन्द्रालोक, ५।११
२०. उपमा यत्र सादृश्यलक्ष्मीरुल्लसतिद्वयोः । हंसीव कृष्ण ! ते कीर्तिः स्वर्गङ्गभवगाहते ॥
Jain Education International
- साहि० दर्प०,
१०।१४
- अप्पयदीक्षित, कुवलयानन्द श्लोक सं० ६
- ( डॉ० ( कु० ) सुनीता जोशी H-१४९ हल्दी पो०आ० - हल्दी
पिन कोड नं० - २६३१४६ जिला - ऊधमसिंहनगर
For Private & Personal Use Only
३०९
www.jainelibrary.org