________________
[१०] आदित्यं त्वां शुभ्रकान्ति विलोक्य प्राफुल्लन्मे सर्वतो तहृदञ्जम् । नष्टं सर्व तत्तमानाशकारि ज्ञेयं वृत्तं पूतं तं मदीयम् ॥
[११] कालूरामं साधुवय्यें निवन्धं सत्य ज्ञाने दत्तचित्ताच्छवृत्तिम् । वारम्वारं वन्दितं चाद्यवन्दे धारं धारं तद् गुणालङ्कतिन्तु ।
[१२] कालूरामः साधु पूज्योऽद्वितीयो भूयो भूयो वन्दनीयो महद्भिः । सेवां पूर्णां शीघ्रतः सु प्रसन्नो गृह्णात्वेतां दासव-पितान्तु ।।
[१३] श्रुत्वा श्रुत्वा कीतिमस्यात्रलोके विश्वासो मे चेतसीह प्रवद्धः । मान्यो मान्यः सेवनीयः सदैवं पूज्यः पूज्योलोक मुक्ति प्रकारः।।
__ [१४] धर्माचार्या धर्ममा प्रापयन्तो दृष्टाएते नापरे धौवं भाजः । कालेकाले काल कालोप्यकालः कालूरामः प्रार्थनीयो मयाद्य ।।
[१५] धर्मावाप्तिजायते यत्रसाधौ पापं छिन्नं जायते यत्र साधौ। लोकः कृत्स्नोयं पुराणं ववन्दे वन्देऽद्याहं तं मुनीशं सुभक्त्या ॥
[१६] लोके लोके दश्यते पापपंक्तिः साधौ साधौ दृश्यते धर्मलब्धिः । अस्माद्हेतो सर्वदासर्वदान्तपर्यन्तंतामाभजे तस्य सेवाम् ॥
[१७] भुक्त्या भुक्त्या तापतापं महान्तं छिन्नाबुद्धिर्मे महन् सर्ववासिन् । ज्ञात्वा ज्ञात्वा ते गुणं सद्वचोभिर्भक्ति कुर्वे सात्विकों तावकीनाम् ॥
[१८] कालूरामं पूज्यगण्यं महेशं तत्वज्ञेयं भक्तिवेतारमेनम् । वन्देनित्यं नित्यधर्मकृपालुं दीनोऽनाथो नाथवयं सनाथम् ।।
भक्तप्रीतिं धारयन्तं गुरून्तं मोहाच्छन्नां संसृति कारयन्ति । शिक्षाभावा यस्यबोधाग्रगण्यां वन्दे भूयो भूमियातेन मुद्धर्ना ।।
[२०] पूर्णारौति धर्मजातास्ति यत्र वे विद्यन्ते यत्रकाम न मोहाः । कालूराम पूज्यवयं सदा तं वन्दे बन्धं पूर्ण: भक्त्याऽधुनाहम ।।
-पं० रघुनन्दन शर्मा
तुलसी प्रज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org