________________
बन्यो भवेत् स कालूरामः
विलिख्यते पूर्वमयं प्रकारो बन्यो भवेद्येन स कालुरामः । श्लोकैस्तु विशद्गणितैः प्रवक्ष्यः पठन्तु भक्ता धृतभक्तिभावाः ॥
कालूराम पूजितं सभ्यवर्यैः जैने धम् नीत विद्याप्रचारम् । शान्तेर्मूतिम्पूज्यवयं सदाऽहं वन्देऽनेक स्थापिताग्यप्रकारम् ।।
[२] वारम्वारं मत्प्रणामा भवन्तु स्वच्छोवासः सर्वदा कार्य एव । कालूराम मिकेऽस्मिन् शरीरे सेवांकुर्वे चेतसा सर्वतोऽहम् ।।
मन्दोऽल्पज्ञो नैव जानामि सेवां त्वं पूर्णात्मा पूतचेतादयालुः । कालूरामे सर्वदाऽसौ मदीयः श्रद्धोल्लासः पूर्णताम्पूर्णभक्त्या ।।
[४] त्यक्त्वा हं त्वां कुत्रगच्छामि धीमन् कालूराम त्वंमहारक्षकोऽस्ति । त्रायस्वेमं दासवयंत्वरैव दासानष्टा: स्वामि रक्षां विना तु ॥
हे सर्वात्मन् सर्ववासिन् दयालो ? सांसारं त्वं पारमार्गम्वदाशु । तापाभीतिक्षुब्धमस्मच्छरीरं नान्यः कोपिप्रेक्ष्यते भूर्युपायैः ।।
कालूरामं सर्वशास्त्रार्थबोध ज्ञानध्यानातीतकालं महान्तम् । वन्देभूयश्चेतसा प्रार्थितन्तं तुच्छो दासो विद्यके केवलाशः ।।
आशीर्वाद किन्नदद्यात्समह्यतस्याहं सच्चेतसा दासवृत्तिः । वारम्वारं तस्यपादाऽरविन्दे भृङ्गीभूतं चेत एतद्रमेत ।।
देशे देशे भ्रामितोऽहं स्वमत्या मार्ग शुद्धन्नाप्तवान् हा कथञ्चित् । कालूरामं प्राप्य देवावतारं नष्टा सर्वा कालिमा हार्दिकी तु ।।
नेदानीन्त्वां त्यक्तुर्हामि साधो भक्तिम्मे त्वं शीघ्रतः संग्रहाण । हस्ताभ्यामबद्धबन्धप्रकारः किन्नाऽहंस्यां धारितानन्त से वः ॥
पण २२, अंक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org