________________
७१. सम्यगवैपरीत्येन विद्यतेऽवगम्यते वस्तु स्वरूपमनयेति सेवित् ।
७२. मति श्रुत - विभंगा मिथ्यात्व साहचर्यादज्ञानम् । ७३. अविसेसिया मई- मइनाणं च मइ अन्नाणं च । विसेसिया सम्मद्दिट्टिस्स मई मइनाणं । मिच्छादिट्ठि मई मइअन्नाणं ।।
७४. कर्मविशुद्धे मार्गणापेक्षाणि चतुर्दश जीवस्थानानि । ७५. इन्द्रियवादी री चौपई, ७-९
७६. भाजन लारे जाण रे ज्ञान अज्ञान कही जिए । समदृष्टि र ज्ञान रे, अज्ञान अज्ञानी तणो ॥ ७७. भ्रष्टेनापि च चारित्राद दर्शनमिह दृढतरं ग्रहीतव्यम् । सिध्यन्ति चरणरहिता, दर्शनरहिता न सिध्यन्ति ॥
२६
Jain Education International
For Private & Personal Use Only
स्याद्वादमञ्जरी, १६ । २२१।२८ जं. सि. दी., २/३३
- नंदी, ३६
- जैन सि. दीपिका, ७ १
-भगवती जोड़, ८।२।५५
-त. भाष्यानु. टी. पृ. १२
तुलसो प्रज्ञा
www.jainelibrary.org