SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ (ग) प्रवचनसारोद्धार पत्र ४३०- (मृत्त पुरीसाण विप्पुसो वावि - मूत्रपुरीषयोविप्रुषः - अवयवा इह विप्रुडुच्यते । 'विप्पुसो वाऽवि' त्ति पाठस्तु ग्रन्थानरेष्वदृष्टत्वादुपेक्षितः अथ चावश्यमेतद्व्याख्यानेन प्रयोजनं तदेत्थं व्याख्येयं - - वा शब्दः समुच्चये अपि शब्द एवकारार्थो भिन्नक्रम श्च, ततो मूत्रपुरीषयोरेवायवा इह विप्रुडुच्यते इति अन्ये तु भाषन्ते - विडिति विष्ठा पत्ति प्रश्रवणं मूत्रं । ८-९ (क) आ० चूर्णि पत्र ६८ - खेलजल्ला पसिद्धा, तेऽवि एवं चैव ओसहिसामत्थजुत्ता कस्सति तवरिद्धिसंपन्नस्स भवंति त्ति । ( ख ) आ० उपोद्घात पत्र ७७ - खेलः श्लेष्मा औषधिर्यस्य स तथा, तथा जल्लो - मलः, स औषधिर्यस्य स तथा सुगन्धाश्चैते भवन्ति विडादयस्तलब्धिमतां । विडादिभिरपि तल्लब्धिमन्तो यदात्मानं परं वा रोगापनयनबुद्धया परामृशन्ति तदा तद्रोगापगमः । (ग) प्रवचनसारोद्धार पत्र ४३० – खेलः श्लेष्मा जल्लो - मलः कर्णवदननासिका नयनजिह्वासमुद्भवः शरीरसम्भवश्च तो खेलजल्लो यत्प्रभावतः सर्वरोगोपहारको सुरभी च भवतः साक्रम्रोण खेलौषधि जल्लोषधिश्च । १०. ( क ) आ० चूर्णि पत्र ६८ - संभिन्नसोयरिद्धी नाम जो एगतरेण वि सरीरदेसेण पंच वि इंदियविसए उवलभति सो संभिन्नसोय त्ति भन्नति । (ख) आ० चूर्णि पत्र ७० - संभिन्नसोतो णाम जति बारसजोयणचक्कवट्टि - खंधावारे जमगसमगं बोल्लेज्जा सव्वेसि पत्तेयं पत्तेयं जाणति, एगेण वा इंदिणं पंच वि इंदियत्थे उवलभति, अहवा सव्वे हि अंगोवंगे हि, अहवा चक्कवट्टिसंधावारे सव्वतराणं विसेसं उवलभति, एस संभिन्नसोओ भन्नति । १३८ ( ग ) आ० उपद्धात पत्र ७७ - संभिन्न सोय' इति यः सर्वैरपि शरीरदेशः शृणोति स सम्भिन्नश्रोता, अथवा श्रोतांसि इन्द्रियाणि सम्भिन्नानि एकैकशः सर्वविषयैर्यस्य स सम्मिन्नश्रोता - एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् योऽवगच्छति स सम्भिन्न श्रोता इत्यर्थः, अथवा श्रोतांसि-नि- इन्द्रियाणि सम्भिन्नानि परस्परत एकरूपतामापन्नानि यस्य स तथा, श्रोत्रं चक्षुः कार्यकारित्वात् चक्षुरूपतामापन्नं चक्षुरपि श्रोत्रकार्य - कारित्वात् तद्रूपतामापन्नमित्येवं सम्भिन्नानि यस्य परस्परमिन्द्रियाणि सम्भिन्नश्रोता इति भावः, अथवा द्वादशयोजनविस्तृतस्य चक्रवर्तिकटकस्य युगपत् ब्रुवाणस्य तत्तूर्यसङ्घातस्य वा युगपदास्फाल्यमानस्य सम्भिन्नान्-लक्षणतो विधानतश्च परस्परतो विभिन्नान् जननिवहसमुत्थान् शङ्खकाहलाभेरीमाणकढक्कादितूर्य समुत्थान् वा युगपदेव सुबहून् शब्दान् यः शृणोति स सम्भिन्नश्रोता, उक्तं च जो सुइ सव्वतो सुणइ सव्वविसए य सव्व सोएहि । सुइ बहुए व सद्दे भिन्ने संभिन्नसोओ सो ॥ Jain Education International For Private & Personal Use Only तुलसी प्रज्ञा www.jainelibrary.org
SR No.524571
Book TitleTulsi Prajna 1992 07
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1992
Total Pages154
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy