________________
मधुक्षीराश्रव लब्धि भी प्राप्त नहीं होती। भव्य पुरुषों को ये सभी लब्धियां प्राप्त हो सकती है ।" किन्तु भावशुद्धि और तपस्या जरूरी है क्योंकि ये सभी लब्धियां भावशुद्धि और तपः साधना से ही प्राप्त होती हैं।"
स्मरणीय है 'पातंजल योग दर्शन' में भी अणिमा आदि आठ योगज लब्धियों का वर्णन उपलब्ध होता है।
00 संदर्भ १. आवश्यक उपोद्घात पत्र ७९-गुणप्रत्ययो हि सामर्थ्य विशेषो लब्धिरिति
प्रसिद्धिः । और देखिए-आवश्यक नियुक्ति (६९, ६७) पर हारिभद्रीया
वृत्ति । २. आवश्यक नियुक्ति गाथा-६९, ७० ३. आवश्यक उपोद्घात पत्र ८० --एताश्चान्यासामपि क्षीराश्रवमध्वाश्रवसपिराश्रव
कोष्ठबुद्धिपदानुसारित्वाक्षीणमहानससत्वप्रभृतिलब्धीनामुपलक्षणं, ते ता अपि प्रतिपत्तव्याः। प्रभृतिग्रहणात् गणधरत्वपुलाकत्वतेजःसमुद्घाताहारक शरीर
करणादिलब्धयो वेदितव्याः । ४. आवश्यक उपोद्घात पत्र ८१ । ५. प्रवचन सारोद्धार, द्वार ७२ । ६. (क) आवश्यक चूणि पत्र ६८–तत्थ आमोसधी नाम रोगाभिभूतं भत्ताणं
परं वा जं चेव तिगिच्छामि त्ति संचितेऊण आमुसति तं तक्खणा चेव ववगयरोगातंकं करोति, सा य आमोसधीलद्धी सरीरेगदेसे वा सव्वसरी'
वा समुप्पज्जति त्ति, एवमेसा आमोसहि त्ति भन्नति । (ख) आवश्यक उपोद्घात पत्र ७७-तत्र आमर्षणमामर्षः, संस्पर्शनमित्यर्थः,
स एव औषधिर्यस्या सावमौषधिः, करादिसंस्पर्शनमात्रादेव व्याध्यपनयनसमर्थो, लब्धिलब्धिमतोरभेदोपचारात् साधुरेवामपौषधिलंब्धिरित्यर्थः, एवं शेषपदेष्वपि भावना कार्या । आवश्यक उपोद्घात पत्र ७७-इहामषौषधिलब्धिः कस्यापि शरीरैकदेशे समुत्पद्यते, कस्यापि सर्वस्मिन् शरीरे, तेनात्मानं परं वा यदा व्याध्यपगमबुद्धया परामृशति तदा तदपगमो भवति । प्रवचनसारोद्धार पत्र ४३०-संस्पर्शनमामर्शः स एवौषधियंस्या सावमशौषधिः-करादिसंस्पर्शमात्रादेव विविधव्याधिव्यपनयनसमर्थो
लब्धिलब्धिमतोरभेदोपचारात् साधुरेवामशौषधिरित्यर्थः । ७. (क) आ० चू० पत्र ६८–तत्थ विप्पोसधिगहणेण विट्ठस्स गहणं कीरइ, तं चेष
विट्ठ ओसहिसामत्थजुत्तत्तेण विप्पोसधी भवति, तं च जीवए (जं चेव) विप्पोसधी य रोगाभिभूतं अप्पाणं वा परं वा छिवति तं तक्खणा चेव
ववगयरोगायंकं करेति, से त्तं विप्पोसधी। (ख) आ० उपोद्घात पत्र ७७-मूत्रस्य पुरीषस्य वाऽवयवो विट् उच्यते, मन्ये
स्वाहुः-विडिति विष्ठा इति प्रश्रवणं ते औषधिर्यस्यासी । खंड १८, अंक २ (जुलाई-सित०, ९२)
१३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org