________________
५. एतस्य वा अक्षरस्य प्रशासने गागि ! सूर्या चन्द्रमसौ विधतो तिष्ठतःएतस्य वा अक्षरस्य प्रशासने गार्गि ! निमेषा मुहूर्ता अहोरात्रार्धमासा ऋतवः संवत्सरा इति विधृतात्तिष्ठन्ति । ६. पिछले दिनों में नई दिल्ली से (सन् १९८८ में) प्रकाशित-"मात्रालक्षणम्" नामक ग्रंय में-'सामस्वर्ध मात्रमणु मात्रंच'-सूत्र की व्याख्या में कहा गया
है कि अर्द्ध मात्रा का (लघु अक्षर उच्चारण काल) अणुमात्र होता है । ७. (I) रमध्वं मे वचसे सोम्याय ऋ तावरीरूप मुहूत्तं मेवैः । (II) रूप-रूपं मघवा बोमवीति मायाः कृण्वानस्तन्वं परिस्याम् ।
त्रिर्यद्दिवः परि मुहूर्त भागात्स्व मन्त्ररन्तु पा ऋतावा ॥ ८. (I) तन्मुहूर्त्तम धारयित्वा । (II) अप प्रातः अनशित्वा मुहत्तं सभायाम् आसित्वापि (III) स पंचदाह्वो रूपाण्यपश्यदात्मनस्तन्वो मुहूर्तो लोकम्पृणाः पंच दर्शव
रात्रेस्तयन्मुहु स्त्रायन्ते तस्मान्मुहूर्ताः । (IV) दश सहस्राण्यष्टौ च शतानि संवत्सरस्य मुहूर्ता यावन्तो मुहूर्ता स्तावन्ति
पंचदशकृत्वः क्षिप्राणि यावन्ति क्षिप्राणि तावन्ति पंचदशकृत्व एतहीणि ॥ ९. बाथवर्ण ज्योतिष (१-६-११) में दिन के १५ मुहूर्त इस प्रकार हैं- १. रौद्र,
२. श्वेत, ३. मैत्र, ४. सारभट, ५. सावित्र, ६. विराज, ७. विश्वावसु, ८. अभिजित् ९. रौहिण, १०. बल, ११. विजय, १२. नैश्रित, १३. वारूण, १४. सौम्य, १५. भग।
वायुपुराण (६६.४०-४२) में भी दिन के मुहूतों के नाम हैं जो किंचित् भिन्न हैं। वे इस प्रकार हैं
रौद्रः श्वेत स्तथा मैत्रः पित्र्यो वासव एव च । माप्योथ वैश्वदेवश्च ब्राह्मो मध्याह्न संश्रितः ।। प्राजापत्यस्तथा ऐन्द्र स्तेन्द्रो निऋतिस्तथा । वारूणश्र तथार्यम्णो भाग्यश्चापि दिनाश्रिताः ॥
खण्ड १८, अंक २ (जुनाई-मित०, ६२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org