________________
ये दिन के मुहूर्त हैं और रात के मुहूर्त इस प्रकार हैं१. दाता,
९. संशाम्तः २. प्रदाता
१०. शाम्तः ३. आनंद,
११. आ भवन, ४. मोदः
१२. प्रभवन् ५. प्रमोदः
१३. संभबन् ६. आवेशयन्,
१४. संभूतः और ७. निवेशयन्.
१५. भूतः । ८. संवेशनः
ऋग्वेद और यजुर्वेद के वेदांग ज्योतिषों में बताया गया है कि वर्ष के सबसे छोटे और सबसे बड़े दिन में छह मुहूतों का अवान्तर होता है किन्तु मनु (१.६४) और कौटिल्य मर्थ शास्त्र (२-२०) में केवल दिन रात के तीस मुहूर्त ही लिखे हैं। और ऋग्वेद (१०-१८९-३) और अथर्ववेद (६-३१-९) में प्रयुक्त "त्रिंशद्धाम"-- शब्द का भी अर्थ अहोरात्र के तीस मुहूत्तं ही होना बताया गया है।
क्रमशः
संदर्भ १. सोऽकामयत द्वितीयो म आत्मा जायेतेति"...."।
न पुरा ततः संवत्सर आस । तमेतावन्तं कालमविभः ।
यावन्संवत्सरः । तमेतावत: कालस्य परस्तादसजत । २. मिलावें-तैत्तिरीय उपनिषद् (३-९): 'यतो वा इमानि भूतानि जायन्ते येन
जातानि जीवन्ति । यत्प्रयन्त्यमि संविशन्ति तद् विजिज्ञासस्व तद् ब्रह्म ति ॥' ३. कालो हि नाम स्वयम्भूरनादि मध्य निधनः । अत्र रस व्यापत्सम्पत्ती जीवन मरणे च मनुष्याणामायत्ते । स सूक्ष्माणि कलां न लीयत इति कालः संकलयति कालयति वा भूतानीति कालः । तस्य संवत्सरात्मनो भगवानादित्योगति विशेषणाक्षिनिमेष काष्ठा कला मुहूर्ताहोरात्र पक्ष-पक्ष मासत्वयंन संवत्सर युग प्रविमागं करोति । तत्र लध्वक्ष रोच्चारण मात्रोऽक्षिनिमेषः । पंच दशाक्षि निमेषाः काष्ठास्त्रिशत्काष्ठाः कला विंशतिकलो मुहूर्तः कलादशभाश्च विशन्मुहूर्तमहोरात्र पंचदशमहोरात्राणि पक्षः । ४. व्यापास्यति रेकेण कालमेके प्रचक्षते । नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम् ।। उत्पतौ च स्थितौ चैव विनाशे चापि तद्वताम् । निमित्तं काल मेवाहुविभक्तेनात्मना स्थितम् ।। क्रिया भेदाद्यर्थक स्मिं स्तक्षद्याच्या प्रवर्तते । क्रिया भेदात्तर्यकस्मिन्न त्वाद्याख्योपजायते ।।
-वाक्य प्रदीप (प्रकीर्णक)
1X
तुलसी प्रज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org