SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ नाव से नाविक मुनि नथमल (बागोर) अनुवादक-मुनि राजेन्द्रकुमार सौभाग्यात् सच्चरणकमलन्यासतः पूर्वमेव, प्रत्यक्ष नः पटुगढपुरं पावनी कृत्य योगात् । श्रीपादाब्जेष्वभिनवपदं येन लब्धं ललाम, स्वान्तः स्तौमि स्तवननिचयस्तं युवाचार्यवर्यम् ॥१॥ सगुणमपगुणं वा प्रत्ननामावि लात्वा, गुणयुतमभिधानं तेऽद्य नूनं वितीयं । समुदितमुषितं यत् स्वप्रभुत्वं प्रसिद्धं, सकलजनसमक्षे वत्तमार्यस्ततः किम् ? ॥२॥ हृष्टास्तुष्टा अभिनयपराः मिष्टमेघान्मयूरा चञ्चच्चन्द्रात् प्रकटपुलकाश्चारचित्ताश्चकोराः । सर्वा गोत्रा हरितभरिता फुल्लिता वै वसन्तात्, (प्रत्यूषाकच्चिपलचपलाश्चक्रवाकाः प्रवाकाः) ___ त्वन्नयुक्या वयमिह तथा पुण्यपूर्णाः प्रसन्नाः ॥३।। पोतास्वीयाऽनुनयविनयः पोतवाहः प्रजात, आश्चर्य तरिकचहृदये नैव माति प्रथिष्ठम् । वाञ्छाम्येवं भवतु फलवत् पोतवाहत्वमेत ल्लोके श्लोकः प्रसरतुतरां सर्वत: सर्वथैव ॥४॥ सामध्यं कीदृशं शस्तं तेरापंथपथेशितुः । क्षणेनकेन यविन्दोः, सिन्धुनिमितवानहो ! ॥५॥ चन्द्रश्चन्द्रिकया रविः स्वविभया वज्रण वजेश्वरः, विश्वं शान्तिमयं यथा वितनुते ज्योतिर्मयं शासितम् । पूर्वोपाजितपुण्यपुञ्जपणवै रत्नत्रयेणाद्भुत महच्छीमुनिभिक्षुशासनमयं कुर्वीत वीतस्पृहः ॥६॥ स्तूयमानः सदा स्तोत्रयुवाचार्यों नवोदयः । दर्शनीयो द्वितीयेन्दुवत् सर्वनित्यवर्द्धनः ॥७॥ वर्धापनपरा पत्री, परमाह लादपूरिता प्रेष्यते श्रीयुवाचार्य, नथमलर्षिणा शुभम् ॥८॥ ३७४ तुलसी प्रज्ञा
SR No.524517
Book TitleTulsi Prajna 1979 02
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1979
Total Pages246
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy