________________
नाव से नाविक
मुनि नथमल (बागोर) अनुवादक-मुनि राजेन्द्रकुमार
सौभाग्यात् सच्चरणकमलन्यासतः पूर्वमेव,
प्रत्यक्ष नः पटुगढपुरं पावनी कृत्य योगात् । श्रीपादाब्जेष्वभिनवपदं येन लब्धं ललाम,
स्वान्तः स्तौमि स्तवननिचयस्तं युवाचार्यवर्यम् ॥१॥ सगुणमपगुणं वा प्रत्ननामावि लात्वा,
गुणयुतमभिधानं तेऽद्य नूनं वितीयं । समुदितमुषितं यत् स्वप्रभुत्वं प्रसिद्धं,
सकलजनसमक्षे वत्तमार्यस्ततः किम् ? ॥२॥ हृष्टास्तुष्टा अभिनयपराः मिष्टमेघान्मयूरा
चञ्चच्चन्द्रात् प्रकटपुलकाश्चारचित्ताश्चकोराः । सर्वा गोत्रा हरितभरिता फुल्लिता वै वसन्तात्, (प्रत्यूषाकच्चिपलचपलाश्चक्रवाकाः प्रवाकाः)
___ त्वन्नयुक्या वयमिह तथा पुण्यपूर्णाः प्रसन्नाः ॥३।। पोतास्वीयाऽनुनयविनयः पोतवाहः प्रजात,
आश्चर्य तरिकचहृदये नैव माति प्रथिष्ठम् । वाञ्छाम्येवं भवतु फलवत् पोतवाहत्वमेत
ल्लोके श्लोकः प्रसरतुतरां सर्वत: सर्वथैव ॥४॥ सामध्यं कीदृशं शस्तं तेरापंथपथेशितुः ।
क्षणेनकेन यविन्दोः, सिन्धुनिमितवानहो ! ॥५॥ चन्द्रश्चन्द्रिकया रविः स्वविभया वज्रण वजेश्वरः,
विश्वं शान्तिमयं यथा वितनुते ज्योतिर्मयं शासितम् । पूर्वोपाजितपुण्यपुञ्जपणवै रत्नत्रयेणाद्भुत
महच्छीमुनिभिक्षुशासनमयं कुर्वीत वीतस्पृहः ॥६॥ स्तूयमानः सदा स्तोत्रयुवाचार्यों नवोदयः ।
दर्शनीयो द्वितीयेन्दुवत् सर्वनित्यवर्द्धनः ॥७॥ वर्धापनपरा पत्री, परमाह लादपूरिता
प्रेष्यते श्रीयुवाचार्य, नथमलर्षिणा शुभम् ॥८॥
३७४
तुलसी प्रज्ञा