SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ युवाचार्य की नियुक्ति पर आचार्य श्री तुलसी के प्रति मुनि नथमल (बागोर) अनुवादक-मुनि राजेन्द्र कुमार मानन्दैकमयं सुमङ्गलमयं कल्याणसम्पन्मयं, हर्षोल्लासमयं सुधारसमयं स्वात्मकसविन्मयम् । यौवाचार्यपदस्य वाचिकमिदं संश्रुत्य मोदामहे, तत्प्रस्तुतसन्नियुक्तिकरणात् कीयों न के कर्गणी ॥१॥ ये ये राजलदेसरात सुनगरात् प्रत्यक्षतद्दशिन स्तैस्तरागतसर्वमानवगण रोमाञ्चितः सञ्चितः । तवत्यं वरवर्णनं हृदयतो यच्छावितं तच्छ ते जाताः सम्मदमेदुराः खलु वयं वाङ्गोचरागोचराः ॥२॥ . संसाराग्धितितीर्घ भाग्यवशतः श्रीभिक्षरासीन्महान्, मर्यादापुरुषोत्तमेन समयात् तेनैव दीर्घक्षणः । एकाचार्यसुयोजना विरचिता स्वोपज्ञगच्छे स्वयं, लब्धतत्सुविधा ततोऽत्रभवता पूर्णप्रतिष्ठावती ॥३॥ कल्पितं कल्पनातीतं, कार्यमावश्यकं ततः । ____ शमिताश्च स्वराः सर्वे, धन्यधन्यकनावतः ।।४।। वीर्घायुश्चिन्तकः स्मार्यः, सुधर्मागणभृत्प्रभोः । दीर्घदृष्ट्या कृतात् कार्यादाचार्योतिप्रशस्यते ।।। भारान्मुक्तीप्यमुक्तोऽप,, साधं धर्मदयाश्रयात् । स्याद्वावप्रतिबोषाय, दृष्टान्तीभूय कि स्थितः ? ॥६॥ श्रीमदाचार्यवाँय, सुखपृच्छाभिवादनम् विज्ञपयामि सानन्दं, सुखं विहरताच्चिरम् ।।७।। शिष्यः सोहनलालस्ते नगराजश्च सविधेः वन्देते प्रणमन्मौली, सुखपृच्छाभिपृच्छको ॥८॥ वर्धापनपरा पत्री, परमालावपूरिता प्रेष्यते श्रीमतां पार्वे नथमलर्षिणा शुभम् ॥६॥ ३७२ तुलसी प्रज्ञा
SR No.524517
Book TitleTulsi Prajna 1979 02
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1979
Total Pages246
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy