________________
युवाचार्य की नियुक्ति पर आचार्य श्री तुलसी के प्रति
मुनि नथमल (बागोर) अनुवादक-मुनि राजेन्द्र कुमार
मानन्दैकमयं सुमङ्गलमयं कल्याणसम्पन्मयं,
हर्षोल्लासमयं सुधारसमयं स्वात्मकसविन्मयम् । यौवाचार्यपदस्य वाचिकमिदं संश्रुत्य मोदामहे,
तत्प्रस्तुतसन्नियुक्तिकरणात् कीयों न के कर्गणी ॥१॥ ये ये राजलदेसरात सुनगरात् प्रत्यक्षतद्दशिन
स्तैस्तरागतसर्वमानवगण रोमाञ्चितः सञ्चितः । तवत्यं वरवर्णनं हृदयतो यच्छावितं तच्छ ते
जाताः सम्मदमेदुराः खलु वयं वाङ्गोचरागोचराः ॥२॥ . संसाराग्धितितीर्घ भाग्यवशतः श्रीभिक्षरासीन्महान्,
मर्यादापुरुषोत्तमेन समयात् तेनैव दीर्घक्षणः । एकाचार्यसुयोजना विरचिता स्वोपज्ञगच्छे स्वयं,
लब्धतत्सुविधा ततोऽत्रभवता पूर्णप्रतिष्ठावती ॥३॥ कल्पितं कल्पनातीतं, कार्यमावश्यकं ततः ।
____ शमिताश्च स्वराः सर्वे, धन्यधन्यकनावतः ।।४।। वीर्घायुश्चिन्तकः स्मार्यः, सुधर्मागणभृत्प्रभोः ।
दीर्घदृष्ट्या कृतात् कार्यादाचार्योतिप्रशस्यते ।।। भारान्मुक्तीप्यमुक्तोऽप,, साधं धर्मदयाश्रयात् ।
स्याद्वावप्रतिबोषाय, दृष्टान्तीभूय कि स्थितः ? ॥६॥ श्रीमदाचार्यवाँय, सुखपृच्छाभिवादनम्
विज्ञपयामि सानन्दं, सुखं विहरताच्चिरम् ।।७।। शिष्यः सोहनलालस्ते नगराजश्च सविधेः
वन्देते प्रणमन्मौली, सुखपृच्छाभिपृच्छको ॥८॥ वर्धापनपरा पत्री, परमालावपूरिता
प्रेष्यते श्रीमतां पार्वे नथमलर्षिणा शुभम् ॥६॥
३७२
तुलसी प्रज्ञा