________________
चूणि-कथा
मुणी मणगो
सं. मुनि दुलहराज
सुधम्मसामि-जंबुणामप्पभवाण य । पभवस्स कयाइ चिंता जायाको अव्वोच्छित्तिसमत्थो गणहरो होज्जा ? सगणे कओवओगो अपेच्छमाणो संघे य घरत्थेसु उवओगो कतो। उवउत्तो पासति रायगिहे सेज्जभवं बंभणं जण्ण दिक्खियं, 'एसेवऽत्थु' त्ति अवधारए।
रायगिहं गंतुं संघाडगं वावारेति-'अज्जो! जण्णवाडं भिक्खट्टाए गंतुं धम्मलाभेह, तत्थ तुब्भे अतिच्छा-विज्जिहिह ताहे भणेज्जह 'अहो! तत्तं न ज्ञायते।'
तेण सेज्जंभवेण दारमूलदिएणं सोउचिंतियं-एते उवसंता तवस्सिणोअसंतं न वयंतीति । अज्झावगमुवगंतु भणति-'किं तत्त्वम् ?'
सो भणति-'वेदास्तत्त्वम् ।' तेण असि कड्ढिऊण भणियं-'कहय, सीसं ते छिंदा मि जति ण कहेसि ।'
उवज्झाएण भणियं-'एयं परं सीसच्छेदे कहेतव्वं' ति एस पुण्णो समयो तं कधेमि-आरुहंतो धम्मो तत्त्वम्, जेण एयस्स जूवस्स हेट्ठा रयणमयी अरहंतपडिमा वेदमंतेहि धुव्वति ।
ताहे सो उवज्झायस्स पाएसु पडिउजन्नो-वखेवं च से दातुनिग्गतो ते साधुणो गवेसंतो (गओ) आयरियसगासं। गुरवो साधू य वंदित्ता भणति-'को धम्मो?'
आयरिया उवयुत्ता-'इमो सो'त्तिणातो। साहुधम्मे कहिते पव्वतितो, अणुक्कमेण चोद्दसपुवी जातो।
जदा पव्वइतो तदा से भज्जा गम्भिणी, तं दह्र लोगो सयणो य परितप्पति-तरुणी अपुत्ता य । किंचि वा ते पोट्ट?-त्ति पुच्छति ।
सा भणति-'मणागं लक्खेमि ।'
समते दारतो जातो। गते बारसाहे सयणेण नामं कतं-जम्हा पुच्छित्ते ते 'मणागं' ति भणियं तम्हा मणगो ।
४८
तुलसी प्रज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org