________________
अटुवरिसितो जातो मायरि भणति--'को मम पिता?' सा भणति-'सेयपडतो पव्व इतो।'
सो णासित्ता पिउपासं पट्टितो। तदा आयरिया चंपाए विहरंति । सो चंपं गतो । गुरुहिं सण्णाभूमि निग्गतेहिं दिवो । वंदिता य तेणं । दिटू गुरुण सिणेहो जातो, तस्स वि दारगस्स । आभट्ठो गुरुहिं -भो दारग ! कतो आगम्मति ?'
सो भणति–'रायगिहाओ ।' 'तत्थ तुमं कस्स पुत्तो णत्तुओ वा?' भणति-'सेज्जभवो बंभणो तस्स अहं पुत्तो, सो पव्वतितो।' तेहिं भणियं-'तुमं किं आगतो?' भण ति–'पव्वइस्सं तं ता तुब्भे जाणह?' ते भणंति–'जाणामो।' आह–'सो कहिं ?'
ते भणंति – 'सो मम मित्तो सरीरभूतो, पव्वयाहि मम मूले, तं पि पेक्खिहिसि।'
तेण भणियं-'एवं होउ।'
पव्वावितो य । आयरिया आगंतु पडिस्सए इरियापडिक्कंता आलोएंति-सच्चितो पडुपण्णो अज्जेसो पव्वावितो। गुरवो उवउत्ता'एयस्स किं आउ?'
___णायं-'छम्मासा'। अद्धितीकया चितेति-'इमस्स थोव आउ, आयाराती गंथा समुद्दभूया आयतजोगा य, एस तवस्सी अणायसिद्धतपरमत्थो कालं करेहिति, किं कायव्व ?'
चितियं च हिं---'चरिमो चोद्दसपुवी अवस्सं निज्जूहति, दसपुव्वी वि कारणे, मम वि इमं कारणं - एयस्स अणुग्गहो तो निजहामि । तहेव आढत्ता निज्जूहिउ। ते वि दस वि अज्झयणा निज्जूहिज्जंता विकाले निज्जूढा थेवावसेसे दिवसे तेण दस (वे) कालियं ति।'
(दशवकालिक चूर्णि से)
खं. ३ अं. २-३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org