________________
शास्त्र प्रभावना [श्री अभयदेव सूरि कृत वृत्ति]
'विआहपण्णत्ति' त्तिसज्ञितस्य पञ्चमाङ्गस्य समुन्नतजयकुञ्जरस्येव (१११), ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य (११२), उपसर्गनिपाताऽव्ययस्वरूपस्य (१।३-४), घनोदारशब्दस्य (११५), लिङ्गविभक्तियुक्तस्य (११६), सदाख्यातस्य (१७), सल्लक्षणस्य (११७), देवताधिष्ठितस्य (११८), सुवर्णमण्डितोद्देश कस्य (१६), नानाविधाद्भुतप्रवरचरितस्य (१।१०), षट्त्रिंशत्प्रश्नसहस्र प्रमाणसूत्रदेहस्य (१।१०), चतुरनुयोगचरणस्य (१।१०-१३), ज्ञान-चरणनयनयुगलस्य (१।१४), द्रव्यास्तिकपर्यायास्तिकनयद्वितयदन्तमुसलस्य (१।१४), निश्चय-व्यवहारनयसमुन्नतकुम्भद्वयस्य (१११५) योग-श्रेमकर्णयुगलस्य ( ), प्रस्तावनावचन रचनाप्रकाण्डशुण्डादण्डस्य (१।१६), निगमनवचनातुच्छपुच्छस्य (१११६), कालाद्यष्टप्रकारप्रवचनोपचारचारचारुपरिकरस्य (१११७), उत्सर्गाऽपवादसमुच्छलदतुच्छ घण्टायुगलघोषस्य (१।१८), यशःपटहपटुप्रतिरवाऽऽपूर्ण दिक्चक्रवालस्य (१११६), स्याद्वादविशदांकुशवशीकृतस्य (१।२०), विविधहेतुहेतिसमूहसमन्वितस्य (१।२१), मिथ्यात्वाऽज्ञाना-विरमणलक्षणरिपुबलदलनाय श्रीमन्महावीरमहाराजेन नियुक्तस्य (१।२१), बलनियुक्त कल्पगणनायकमतिप्रकल्पितस्य (१।२२), मुनियोधैरनोबा धमधिगमाय पूर्वमुनिशिल्पिकल्पितयोर्बहप्रवरगणत्वेऽपि ह्रस्वया महतामेव वाञ्छितवस्तुसाधनसमर्थयोवृत्ति-चूर्णिनाडिकयोः (११२३), तदन्येषां च जीवाभिगमादिविविधविवरणदवरकलेशानां संघटनेन बृहत्तरा (१।२४), अत एवाऽमहतामप्युपकारिणी हस्तिनायकादेशादिव ( ११२५ ) गुरुजन वचनात् पूर्वमुनिशिल्पिकुलोत्पन्नरस्माभिर्नाडिकवेयं वृत्तिरारम्यते। 1. कोष्ठक के अंकों में से पहला अंक ढाल और दूसरा अंक गाथा का सूचक है । ___मूल रचना में इस स्थल की व्याख्या अंकों द्वारा सूचित स्थल में है। 2. इस अंश का ढाल में अनुवाद नहीं है। १०४
तुलसी प्रज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org