________________
अथ
श्राद्धवर्यश्रीसरेमल-जवेरचन्द-बेडावाला-परिवारस्वद्रव्यपरिनिर्मित-श्रीपार्श्वप्रासाद-प्रतिष्ठा-प्रशस्ति:
प्रणम्य परमात्मानं-महावीरं जिनेश्वरम् ।
रथयात्रेह दीक्षाया, निर्गता त्रिजगद्विभोः । प्लेटिनमस्थसच्चैत्य-प्रतिष्ठोत्सवमानवे ॥१॥ जनितनयनानन्दै, कुतुकानां शतैः शतैः ॥ १८ ॥ साक्षाद्यत्र स्थित: पार्थो, मूलशद्धेश्वरोपमः । वर्षीदानं विभोर्जातं, रूप्यमुद्रादिकैर्धनैः । सूक्ष्म निरीक्ष्यमाणोऽपि, वर्णावगाहभूषणैः ॥२॥ प्रवरैः सिचयैश्चापि, पात्रप्रभृतिभिस्तथा ॥ १९ ॥ मुखमुद्राऽपि सैवाऽस्ति, मूलशद्धेश्वरे यथा । सङ्घभोजनभक्तिश्च, जाता द्रव्यैर्वरैरिह । गर्भगृहाद्यपि ह्यत्र, मूलशद्धेश्वरोपमम् ॥ ३ ॥ प्रवरेण सुभावेन, प्रधानो भाव एव यत् ॥ २० ॥ तद् राजनगरे ह्येष, साक्षात् शङ्केश्वराधिपः । पञ्चशताधिकास्तत्र, त्रिसहस्रमिता जनाः । पूजनैर्वन्दनैः स्तोत्रैः, सर्वकामफलप्रदः ॥ ४ ॥ भक्तवन्तो महाप्रीति-कारकं प्रीतिभोजनम् ॥ २१ ॥ बेडाग्रामीयतीर्थेश-सम्भवसमविग्रहः ।
अष्टोत्तरीबृहच्छान्ति-स्रात्रमुल्लासपूर्वकम् । श्रीसम्भवप्रभुः सम्यक, सौम्यकान्तिः प्रतिष्ठितः ॥ ५ ॥प्रभोर्जातं मनोवार्धि-समुल्लासनिबन्धनम् ॥ २२ ॥ तथा श्रीसुमतिस्वामी, राजतेऽत्र जिनेश्वरः । प्रभोः प्रतिष्ठया सार्धं, प्रतिष्ठितोऽत्र यक्षराद ।। सुमतिदानदक्षोऽयं, प्रतिष्ठित: प्रभास्वरः ॥ ६॥ माणिभद्राभिधो वीरः, तपोगच्छैकरक्षकः ॥ २३ ॥ शिल्पकला-प्रकर्षोऽत्र, दृश्यते हि पदे पदे । पद्मावती तथा देवी, जिनाधिष्ठानकारिणी । चैत्ये रम्यतया साक्षात्, स्वर्गावतार ईक्ष्यते ॥ ७ ॥ प्रतिष्ठिताऽत्र सच्चैत्ये, भक्तानां शुभदायिनी ॥ २४ ॥ चतुर्दशापि स्वप्नानि, मङ्गलान्यष्ट चापि हि। कल्याणकविधी रूप्य-मये पार्श्वेश्वरेऽभवत् । द्वारशाखासु राजन्ते, दर्शनाऽऽनन्दनान्यहो ॥ ८ ॥ पञ्चधातुमय: शान्ति-नाथोऽत्र शुशुभेतराम् ॥ २५ ॥ नर्तकीनां सुनृत्यानि, पाञ्चालिकामिषादिह । पञ्चधातुमयं सिद्ध-चक्रं देदीप्यतेतराम् । जिनभक्तिस्वरुपाणि, दृश्यन्ते पावनानि हि ॥९॥ अहो जैनेश्वरं चैत्य-महो भक्तिजिनेश्वरे ॥ २६ ॥ साक्षात् श्रीअम्बिकादेवी, परिकरादिमण्डिता। चैत्यनिर्मापणे सूरे-रूपदेशोऽभवत् शुभः । सरस्वती तथा देवी, देवी पद्मावती तथा ॥ १० ॥ वैराग्यदेशनादक्ष-हेमचन्द्रप्रभोरिह ॥ २७ ॥ विराजतेऽत्र चैत्ये तु, लक्ष्मीदेव्यपि भासुरा । वर्धमानतपोऽब्धेश्च, कल्याणबोधिसद्विभोः । सच्छिल्पमयभावेन, जीवद्रूपस्मृतिप्रदा ॥ ११ ॥ सूरेः सत्प्रेरणा जाता, सफलेह न संशयः ॥ २८ ॥ प्रातिहाथैर्युतं रम्यं, मङ्गलप्रतिमात्रयम् ।
शिल्पशास्त्रपरिज्ञाता, सौम्यरतमुनिस्तथा । यक्षिणीयक्षमूर्तिश्च, दिक्पालमूर्तिरेव च ॥ १२ ॥ हेतुरत्राभवच्चैत्य-शुद्धताया विशुद्धधीः ॥ २९ ॥ मण्डोवरेऽत्र सच्चैत्ये, द्वादशापि सरस्वती।
आशींषि गच्छनाथस्य, सिद्धान्तोग्ररुचेरहो । राजते राजतेजोभि-जिनसेवापरायणाः ॥ १३ ॥ ववर्षुः सन्तत सम्यक, जयघोषविभोरिह ॥ ३० ॥ रूप्यकिािय आरम्या:, कलयन्ति कलाऽऽरवम् । हेमचन्द्र-गुणरत्न-मुक्तिचन्द्राख्यसूरयः । चैत्यध्वजनिबद्धास्तु, जिनगीतिसुगायिका: ॥ १४ ॥ मुनिचन्द्र-रश्मिरत-महाबोधि सुसूरयः ॥ ३१ ॥ श्वेतपुष्पसहौर्हि, महापूजाऽभवद्विभोः ।
कल्याणबोधि-संयमबोधिसूरी तथैव च । शुद्धगोघृतदीपैश्च, सदुद्योतोऽभवन्निशि ॥ १५ ॥ सत्सान्निध्यं ददुरत्र, शासनैकप्रभावकम् ॥ ३२ ॥ देवविमानयन्त्रेण, पुष्पवृष्टिस्तथाऽद्भुता ।
श्रमणश्रमणीवृन्दं, सुविशालमभूदिह । भूता जनमन:कक्षे, चमत्कारकरी परा ॥ १६ ॥ प्रभुप्रतिष्ठ्या कान्ते, कमनीये महोत्सवे ॥ ३३ ॥ परमोऽभूज्जगन्नाथ-पञ्चकल्याणकोत्सवः ।
मरुधरीयबेडाऽऽख्य-ग्रामनिवासकारकः । प्रतिदिनं नवैः ', प्रसङ्गैरुपशोभितः ॥ १७ ॥ प्राग्वाटवंशसत्कश्री-विशालगोत्रधारकः ॥ ३४ ॥
78