________________
परमारोपसंज्ञाऽऽढय:, श्राद्धः सरेमलाभिधः ।
पौत्रादिकलितैरेतैः, स्वद्रव्यपरिनिर्मितम् । भार्याश्रीविमलादेव्या, सह यद्भावमातनोत् ॥ ३५ ॥ चैत्यं विजयतादेतन, निर्मितमविश्वमङ्गलम् ॥३८ ॥ सोऽयं जिनालयस्येह, निर्मापणमनोरथः ।
यावत् सूर्यो विधुर्यावद्, यावदेषा वसुन्धरा । सत्पुत्रैः पूरित: सम्यग, भक्तानामीदृशी स्थितिः ॥ ३६ ॥ प्रतिष्ठा नन्दतादेषा, तावत् कल्याणकारिका ॥ ३९ ॥ सत्पुत्रो बाबुलालाऽऽख्यो, भरतश्चारविन्दक: ।
मङ्गलं भगवान् वीरो, मङ्गलं गौतमप्रभुः । रतनदेव्युषा चापि, सङ्गीता पुत्रयोषितः ॥ ३७ ॥ मङ्गलं स्थूलभद्राद्या, जैनो धर्मोऽस्तु मङ्गलम् ॥ ४० ॥
इति
श्रीराजनगरीय-शाहीबागस्थानस्थितप्लेटिनमहाइट्सजननिवाससङ्कलविभूषणश्राद्धवर्य सरेमल-जवेरचन्द-बेडावाला-परिवार.
स्वद्रव्यनिर्मित-श्रीपार्श्वप्रासादमण्डन
श्रीशङ्ग्रेश्वरपार्श्वनाथप्रभृतिजिनप्रतिमादिसत्कगतिमुनिगगननयन(२०७४)वैक्रमवत्सरीय-फाल्गुनसितदशमीदिनविहितसत्प्रतिष्ठाप्रशस्तिः ।
शुभं भवतु श्रीसङ्घस्य ।
श्रुतज्ञानरक्षार्थं श्रमणसम्मेलनानि _ विजय मुक्ति मुनिचन्द्रसूरीजी पू. आ. कलापूर्णसूरिजी समुदाय
अधुना २०७२ तमे वैक्रमे वर्षे पालीताणायां तपागच्छीयं सुविशालं श्रमण-सम्मेलनं जातम् इति तु वयं विद्मः एव, परं प्राग् एतादृशानि संमलनानि जातानि वा ? इति प्रश्ने जाग्रति वयम् ओम् इति ब्रूमः | १९९०-२०१४-२०४४ तमेषु वैक्रमेषु वर्षेषुत्रीणि श्रमण सम्मेलनानि तु अर्वाचीनानि एव । परं ततोऽपि प्राग् पञ्चषाणि श्रमण-संमेलनानि जातानि एव । परं तेषाम् उद्देशः केवलं श्रुतज्ञानरक्षार्थक: एव आसीत् इति तत्सम्मेलनेषु वैलक्षण्यम् अवगन्तव्यम् । तानि कानि कानि? कुत्र कुत्र च जातानि इति जिज्ञासायां जागरितायाम् इत्थं समाधीयते । संक्षेपेण वयं पश्याम । तथाहि- (तानि सम्मेलनानि शास्त्रेषु वाचनाशब्देन प्रसिद्धानि) वाचना स्थानम् वीर सं. निश्रा
निमित श्रुतम् (१) | पाटलिपुत्रम्
स्थूलभद्रसूरि दुर्भिक्षम् ११अङगानि
१४ पूर्वाणि च कुमारगिरि
पुष्पमित्राss ११ अङगानि सुस्थितसूरि
३०५ (कलिङगदेश)
क्रमणम् । १० पूर्वाणि च दशपुरम्
चत्वास ६०२ आर्यरक्षितसूरि दुर्भिक्षम् (मन्दसौर)
अनुयोगाः उतर मथुरा ८४०
स्कन्दिलसूरि दुर्भिक्षम् श्रुतसंकलनम् द.वलभीपुरम् ८४० नागार्जुनसूरिस दुर्भिक्षम् | श्रुतसंकलनम्
देवर्धिगणि:
पाठ- ८४आगमादि वलभीपुरम् ९८०
भूतदिन्नसूरि संकलनम् लेखनम
१६९
(२)
(३)
(४)
इति संक्षिप्तः श्रमणसम्मेलन-परिचयः ।
79