SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ परमारोपसंज्ञाऽऽढय:, श्राद्धः सरेमलाभिधः । पौत्रादिकलितैरेतैः, स्वद्रव्यपरिनिर्मितम् । भार्याश्रीविमलादेव्या, सह यद्भावमातनोत् ॥ ३५ ॥ चैत्यं विजयतादेतन, निर्मितमविश्वमङ्गलम् ॥३८ ॥ सोऽयं जिनालयस्येह, निर्मापणमनोरथः । यावत् सूर्यो विधुर्यावद्, यावदेषा वसुन्धरा । सत्पुत्रैः पूरित: सम्यग, भक्तानामीदृशी स्थितिः ॥ ३६ ॥ प्रतिष्ठा नन्दतादेषा, तावत् कल्याणकारिका ॥ ३९ ॥ सत्पुत्रो बाबुलालाऽऽख्यो, भरतश्चारविन्दक: । मङ्गलं भगवान् वीरो, मङ्गलं गौतमप्रभुः । रतनदेव्युषा चापि, सङ्गीता पुत्रयोषितः ॥ ३७ ॥ मङ्गलं स्थूलभद्राद्या, जैनो धर्मोऽस्तु मङ्गलम् ॥ ४० ॥ इति श्रीराजनगरीय-शाहीबागस्थानस्थितप्लेटिनमहाइट्सजननिवाससङ्कलविभूषणश्राद्धवर्य सरेमल-जवेरचन्द-बेडावाला-परिवार. स्वद्रव्यनिर्मित-श्रीपार्श्वप्रासादमण्डन श्रीशङ्ग्रेश्वरपार्श्वनाथप्रभृतिजिनप्रतिमादिसत्कगतिमुनिगगननयन(२०७४)वैक्रमवत्सरीय-फाल्गुनसितदशमीदिनविहितसत्प्रतिष्ठाप्रशस्तिः । शुभं भवतु श्रीसङ्घस्य । श्रुतज्ञानरक्षार्थं श्रमणसम्मेलनानि _ विजय मुक्ति मुनिचन्द्रसूरीजी पू. आ. कलापूर्णसूरिजी समुदाय अधुना २०७२ तमे वैक्रमे वर्षे पालीताणायां तपागच्छीयं सुविशालं श्रमण-सम्मेलनं जातम् इति तु वयं विद्मः एव, परं प्राग् एतादृशानि संमलनानि जातानि वा ? इति प्रश्ने जाग्रति वयम् ओम् इति ब्रूमः | १९९०-२०१४-२०४४ तमेषु वैक्रमेषु वर्षेषुत्रीणि श्रमण सम्मेलनानि तु अर्वाचीनानि एव । परं ततोऽपि प्राग् पञ्चषाणि श्रमण-संमेलनानि जातानि एव । परं तेषाम् उद्देशः केवलं श्रुतज्ञानरक्षार्थक: एव आसीत् इति तत्सम्मेलनेषु वैलक्षण्यम् अवगन्तव्यम् । तानि कानि कानि? कुत्र कुत्र च जातानि इति जिज्ञासायां जागरितायाम् इत्थं समाधीयते । संक्षेपेण वयं पश्याम । तथाहि- (तानि सम्मेलनानि शास्त्रेषु वाचनाशब्देन प्रसिद्धानि) वाचना स्थानम् वीर सं. निश्रा निमित श्रुतम् (१) | पाटलिपुत्रम् स्थूलभद्रसूरि दुर्भिक्षम् ११अङगानि १४ पूर्वाणि च कुमारगिरि पुष्पमित्राss ११ अङगानि सुस्थितसूरि ३०५ (कलिङगदेश) क्रमणम् । १० पूर्वाणि च दशपुरम् चत्वास ६०२ आर्यरक्षितसूरि दुर्भिक्षम् (मन्दसौर) अनुयोगाः उतर मथुरा ८४० स्कन्दिलसूरि दुर्भिक्षम् श्रुतसंकलनम् द.वलभीपुरम् ८४० नागार्जुनसूरिस दुर्भिक्षम् | श्रुतसंकलनम् देवर्धिगणि: पाठ- ८४आगमादि वलभीपुरम् ९८० भूतदिन्नसूरि संकलनम् लेखनम १६९ (२) (३) (४) इति संक्षिप्तः श्रमणसम्मेलन-परिचयः । 79
SR No.523350
Book TitleAho Shruta gyanam Paripatra 50 Suvarn Ank
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2019
Total Pages84
LanguageGujarati, Hindi
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy