SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ । तथ्यं श्रुतं ।। पू. आ. श्री गुणरत्नसूरिजी म. सा पू श्री प्रेम भुवनभानुसूरिजी समुदाय S = Sacrifice of ego H = Happiness bringer R = Restriction of sins U = Under control T = Target of salvation अस्मिन् विकरालावसर्पिकलिकाले पंचमारके भरतक्षेत्रे तीर्थंकरगणधरयुगप्रधानपूर्वधररहिते यदि किमपि तारकतत्वमस्ति तर्हि तत्श्रुतज्ञानं जिनबिम्बं चैवास्ति । श्रुतज्ञानमपि तदेव सम्यक् अपवर्गकारणंचास्ति यस्मिन् पंचाभिसन्धयः पूर्णीभवन्ति। (१) Sacrifice ofEgo : यथा यथा श्रुतज्ञानं वर्धते तथा तथा नम्रतागुणो वर्धितव्यः । यदि ज्ञानेन सार्धमहंकारो वर्धते तर्हि ज्ञानस्याजीर्णं मन्तव्यं । "अहं ज्ञानी", "अहमियज्जानामिइति गर्वो नैव कर्तव्यः । उपलक्षणमिदंक्रोधमायालोभानां । (२) Happiness bringer : ज्ञानेनात्मन आनन्दोऽभिवर्धेत । आत्मनः स्वरुपं सच्चिदानंदरुपम् तस्य प्रादुर्भावोऽनेन भवति । यदि ज्ञानेन, सहोद्वेगो व्यग्रता मनस्तापो वृद्धिंयान्ति तर्हि तन्मिथ्याज्ञानम् । (३) Restriction of sins : 'ज्ञानस्य फलं विरतिः' इत्यागमोक्तिना यदि ज्ञानेन सह यथाशक्ति हेयस्य त्याग उपादेयस्य ग्रहणं स्वजीवनेन भवति तन्नास्ति ज्ञानमेव।। (४) Under Control : शब्दरुपरसगंधस्पर्शेषु पंचविषयेषु प्रवर्तमानानि इन्द्रियाणि ज्ञानेन संयमितानि भवन्ति । अनिगृहीतेषु रुपगंधरसस्पर्शशब्देषु पतंगभृड़मीनेभसारंगवत् जीवो याति दुर्दशां। (५) Target of Salvation : जिनशासने लघीयानपि उपचारः मोक्षाशयेन कृतः सदनुष्ठानं भवति । अन्यथा विषगरलाननुष्ठानेषु अन्यतमो भवति । अतः कस्मिन्नपि कार्ये मोक्षस्य लक्ष्ये लक्षितव्यः। गमणकालयाला JUHEERB017 मली श्रुतनम् | ક આત્માનું આરોપણ
SR No.523350
Book TitleAho Shruta gyanam Paripatra 50 Suvarn Ank
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2019
Total Pages84
LanguageGujarati, Hindi
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy