________________
नहितैषी।
[भाग १५ प्राकृतम्॥
॥संस्कृतम् ॥ पाँचवीं पंक्ति. गंधव-वेदबुधो दंत-नत-गीत-वादितसंदस- गन्धर्ववेदबुधो दम्प*-नृत्त-गीत-वादित्रनाहि उसव-समाज-कारापनाहिच कीडा- सन्दर्शनैरुत्सव समाज-कारणैश्च क्रीडयति. पयति नगरिं ] तथा चवुथे वसे विजा-. नगरीम् [0] तथा चतुर्थे वर्षे विद्याधराधराधिवासं अहत-पुवं कलिंगपुवराजनि- धिवासम् अहतपूर्व कलिङ्गपूर्वराजनिवेघेसितं............वितध-मकटे स-बिलम' शितं..........वितथ-मकुटान् सार्धितबिहिते च निखित-छत
ल्मांश्च निक्षिप्त-छत्र'छठी पंक्ति भिंगारे हित-रतन-सापतेये सव-रठिक भृङ्गारान् हत-रत्न-स्वापतेयान् सर्वराष्ट्रिक मोजके पादे चंदापयति [1] पंचमे च भोजकान् पादावभिवादयते [1] पञ्चदानी वसे नंदराज-ति-वससत-श्रोघामे चेदानीं वर्षे नन्दराजेन त्रि-शत-वर्षीटितं तनसुलिय-वाटा पनाडि नगरं पवेस याम् अवघट्टितांतनसुलियवाटात् प्रणाली [य] ति [] सो [पि च वसे ] छडम' नगरं प्रवेशयति [1] सो [ऽपिच वर्षे ] भिसितो च राजसुय[] सन्दसयंतो सव- षष्ठेऽभिषिक्तश्च राजसूयं सन्दर्शयन सर्व कर-घणं
कर-पणम् सातवी पंक्ति अनुगह-अनेकानि सतसहसानि विस- अनुग्रहाननेकान् शतसहस्रं विसृजति पौ. जति पोरं जानपदं [0] सतमंच वसं पसा- राय जानपदाय [0] सप्तमं च वर्ष प्रशासतो वजिरघरवि धुसि ति घरिमी स. सतो वज्रगृहवती धृष्टिरितिगृहिणी सन्मतुक-पद-पुंना सकुमार [7]............ मातृकपद-पूर्णा सकुमार [7] ........... .........[0] भठमे च वसे महतिसेनाय [0] अष्टमे च वर्षे महत्या सेनया महामह [त-भित्ति]-गोरधगिरिं . [भित्ति] गोरथगिरि पाठवीं पंक्ति घातापयिता राजगह उपपीडापयति घातयित्वा राजगृहमुपंपीडयति [1] [0] एतिना च कंम' पदान-पनादेन संवित एतेन च कर्मावदान-प्रणादेन संवीतां सेन-वाहिनीं विपमुंचितुं मधुरां अपया- सैन्यवाहिनीं विप्रमोक्तुं मथुरामपयात तो येव नरिदो [ नाम ]................ एव नरेन्द्रो [नाम]...............[मो?]+ ......[ मो?] यति [विछ ]........... यच्छति [विछ].................पल्लवभृ. .........पलवभरे
तानि नधी पंक्ति कल्परुले हय-गज-रध-सह-यंते सव-घरा- कम्पवृक्षान् हयगजरथान् सयन्तन् सर्ववास-परिवसने स-अगिणठिये [1] सव- गृहावास-परिवसनानि साग्निष्ठिकानि [] गहनं च कारयितुं बम्हणानं जाति-पतिं सर्वप्रहणं च कारयितुं ब्राह्मणानां जातिपरिहारं ददाति- [0] अरहत............व पङ्क्य परिहारं ददाति [0] अहत्......... .........न............गिय
..................न.........गिया (१)
• दम्प = दम्पति ? * नबमे वर्ष इत्येतस्य मूलपाठो नष्टोन्तहिताक्षरेषु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org