SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ५] हाथीगुफाका शिलालेख । । १३॥ ॥ प्राकृतम् ॥ ॥ संस्कृतम् ॥ . । पहली पंक्ति नमो अरहंतानं [1] नमो सवसि- ___नमोऽर्हद्भ्यः [0] नमःसर्वसिद्धेभ्यः धानं [0] ऐरेन महाराजेन महामेघवाहनेन [३] ऐलेन महाराजेन महामेघवाहनेन चेतराजवल-वधनेन पसथसुभलखनेन चैत्रराजवंशवर्धनेन प्रशस्तशुभलक्षणेचतुरंतल थुन-गुनोपहितेन कलिंगाधि- न चतुरंतरस्थूणगुणोपहितेन कलिङ्गाधिपतिना सिरि खारवेलेन । पतिना श्रीक्षारवेलेन । दूसरी पंक्ति पन्दरसवसानि सिरि कडार-सरीर- पञ्चदशवर्षाणि श्री-कडारशरीर-वता क्रीवता कीडिता कुमारकीडिका ततो डिताः कुमारक्रीडाः [] ततो लेखरूपगणलेखरूपगणना-ववहार-विधिविसारदेन स- नाव्यवहारविधिविशारदेन सर्वविद्याववविजावदातेन नववसानि योवरजं पसा. दातेन नववर्षाणि यौवराज्यं प्रशासितम् सितं [1] संपुण-चतुवीसति-घसो तदानि [1] सम्पूर्णचतुर्विंशतिवर्षस्तदानीं वर्धवधमानसेसयोवे(व) नाभिविजयोततिये मानशेषयौवनाभिविजयस्तृतीये तीसरी पंक्ति . कलिंगराजवंसे पुरिसयुगे महारजा कलिङ्गराजवंशे पुरुष-युगाय* महाराज्या भिसेचनं पापुनाति [] अभिसितमतो च भिषेचनं प्राप्नोति [३] अभिषिक्तमात्रश्च * पधमे वसे वात-विहत-गोपुर-पाकार-निवे- प्रथमे वर्षे वातविहतं गोपुर-प्राकार-निसनं पटिसंखारयति [0] कलिनगरि ] वेशनं प्रतिसंस्कारयति [1] कलिङ्गनगर्याम् ख-बीरं इसि-तालं तडाग-पाडियो च उक्षिका-बिल्लं इषितल्लं तडागपालीश्च बन्धापयति [1] सवुयान-पतिसंठपनं च बन्धयति [0] सर्वोद्यानप्रतिसंस्थापनश्च चौथी पंक्ति कारयति [1] पनतीसाहि सतसहसेहि कारयति [0] पञ्चत्रिंशच्छतसहस्रः प्रकपकतियो च रंजयति [] दुतिये च पसे तीश्च रम्जयति [0] द्वितीयेच वर्षे अचि. अचितयिता सातकर्णि पछिमदिसं हय- न्तयित्वा सातकर्णि पश्चिमदेश, हय-गजगज-नर-रध-बहुलं दंडं पथापयति [1] कराह- नर-रथ-बहुलं दण्डं प्रस्थापयति [] कृष्णबेनांगताय च सेनाय वितापति * मुसि- वेणां गतया च सेनया वितापयति मूषिकनगरं [0] ततिये पुन बसे कनगरम् [] तृतीये पुनर्वर्षे •वितापितं इति वा। -पुरिसयुगे इति निमित्ते सप्तमी। कम्मकरणनिमिसस्थेमु सत्तमो इति काचायनः (३. १.४०) + पञ्चत्रिंशच्छत-सहस्रः प्रकृतीः परिच्छिद्य परिगणग्या इत्येतदर्थे तृतीया। दिक्शम्दः पालीप्राकृते विदेशाथोंऽपि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.522888
Book TitleJain Hiteshi 1921 Ank 03
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherJain Granthratna Karyalay
Publication Year1921
Total Pages36
LanguageHindi
ClassificationMagazine, India_Jain Hiteshi, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy