SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अङ्क ८ ] लिए, वे० साधु श्रीयुत मुनि जिनविजयजीको दिया था । और मुनि जिनविजयजी के पाससे मुझे इसकी प्राप्ति हुई है । अत: मैं इस कृपाके लिए उक्त दोनों महानुभावोंका हृदयसे आभार मानता हूँ । अथूणाका शिलालेख । मूल लेख । १-६० ॥ ॐनमो वीतरागाय । स जयतु जिनभानुर्भव्यराजीवराजीजनितवरविकाशो दत्तलोकप्रकाशः । परसमयतमोभिर्न स्थितं यत्पुरस्तात्क्षणमपि चपलासद्वादिखद्यो तकैश्च ॥ १ ॥ ५ ॥ २ - आसीच्छ्रीपरमार वंशजनितः श्रीमंडलीकाभिधः कन्हस्य ध्वजिनीपतेर्निधनकृच्छ्रणीसिंधराजस्य च । जज्ञे कीर्तिलतालबालक इतश्चामुंडराजो नृपो योऽवंतिप्रभुसाधनानि बहुशो हतिस्म ३-देशे स्थलौ ॥ २ ॥ श्रीविजयराजनामा तस्य सुतो जयति मति (जगति) विततयशाः । सुभगो जितारिवर्गों गुणरत्नपयोनिधिः शूरः ॥ ३ ॥ देशेऽस्य पत्तनवरं तलपाटकाव्यं पण्याङ्गनाजनजिता ४-मरसुंदरीकम् । अस्ति प्रशस्तसुरमं दिर वैजयन्तीविस्ताररुद्ध दिननाथकरप्रचारं ॥ ४ ॥ तस्मिन्नागरवंशशेखर मणिर्निःशेषशास्त्राम्बुधिजैनेन्द्रागमवासनारससुधाविवास्थिमज्जाभवत् । ५ - श्रीमानंबरसंज्ञकः कलि बहिर्भूतो भिबघा (ग्रा) मणीर्गार्हस्थे ( स्थ्ये ) पि निकुंचिताक्षप्रसरो देशव्रतालंकृतः ॥ ५ ॥ यस्याव [श्य ] क [ क ]म्र्मनिष्ठितमतेः ठा वनांते भवतेवासिवदाहितांजलिपुटा ( 1 ) ६- थोसः (षः) कृतोपासनाः । यस्यानन्यसमानदर्शन गुणैरन्तचमत्कारिता शु Jain Education International ३३५ श्रूषां विदधे सुतेव सततं देवी च चक्रेश्वरी. ॥ ६ ॥ पापाकस्तस्य सूनुः समजनि जनितानेक भव्यप्रमोदः प्रादुर्भू ७-तप्रभूतप्रविमलधिषणः पारदृश्वा श्रुतानां [] सर्वायुर्वेदवेदी विदितसकलरुक्कान्तलोकानुकंपो निर्ऋताशेषदोषप्रकतिरपगदस्तत्प्रतीकारसारः ॥ ७ ॥ तस्य पुत्रास्त्रयोऽभूवन्भूरिशा ८स्त्रविशारदाः । आलोकः साहसाख्यञ्चलल्लुकाख्यः परोनुजः ॥ ८ ॥ यस्तत्राद्यः सहजविशदप्रज्ञया भासमानः स्वांतादर्शस्फुरितसकलैतिह्यतत्त्वार्थसारः । संवेगादिस्फुटतरगुणव्य ९-त सम्यक्प्रभावः तैस्तैद्दानप्रभृतिभि: रपि स्वोपयोगी कृतश्रीः ॥ ९ ॥ आधा [ रो ] यः स्वकुलसमितेः साधुवर्गस्य चाभूह शीलं सकलजनताह्लादिरूपं च काये । पात्रीभूतः कृतयतिधृत्तीनां १० - श्रुतानां श्रियां च सानंदानां धुरमुदवहद्भोगिनां योगिनां च ॥ १० ॥ यो माथुरान्वयनभस्तल तिग्मभानोर्व्याख्यानरंजितसमस्तसभाजनस्य । श्रीच्छत्रसेनसुगुरोश्चरणारविंदसे ११- वापरो भवदनन्यमनाः सदैव ॥ ११ ॥ तस्य प्रशस्तामलशीलवत्यां हेलाभिधायां वर धर्मपत्न्यां । त्रयो बभूवुस्तनया नयाढ्या विवेकवतो भुवि रत्नभूताः ॥ १२ ॥ अभ वदमल- १२- बोधः पाहुकस्तत्र पूर्वः कृतगुरुजनभक्तिः सत्कुशाग्रीयबुद्धिः । जिनवचसि यदीयप्रश्नजाले विशाले गणभूदपि विमुचेत्कैव वार्ता परस्य ॥ १३ ॥ करणचरणरूपानेक १३- शास्त्रप्रवीणः परितविषयार्थो दान-तीर्थम[ वृत्तः ] । ग ( श ) मनियमित - For Personal & Private Use Only www.jainelibrary.org
SR No.522834
Book TitleJain Hiteshi 1917 Ank 08
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherJain Granthratna Karyalay
Publication Year1917
Total Pages56
LanguageHindi
ClassificationMagazine, India_Jain Hiteshi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy