SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ३५३ mशाकटायनाचार्य। ४. शाकटायन व्याकरण पिछले समयमें परमाईत्यमहिम्ना विराजमानाय भगवते वर्द्धमानाय ष. जैन विद्वानोंमें बहुत प्रचलित रहा है और डा. डपि द्रव्याणि अशेषाणि अनन्तपर्यायरूपाणि साकल्ये। न साक्षात्कुर्वते नमः कुर्वे इत्युपस्कारः । एवं कृतमङ्ग लरक्षाविधानः। परिपूर्णमल्पग्रन्थं लघूपायं शब्दानुशासनं और टीकायें बन गई हैं । आपर्ट साहबके शास्त्रमिदं महाश्रमणसंघाधिपतिर्भ शास्त्रमिदं महाश्रमणसंघाधिपतिर्भगवानाचार्यःशाकटाद्वारा प्रकाशित होनेके पहले भी वह दक्षिणके यनः प्रारभते । शब्दार्थज्ञानपूर्वकं च सन्मार्गानुष्ठानं । प्रायः सभी जैन पुस्तकभण्डारोमें प्राप्य था; इति वर्णसमानायः क्रमानुबन्धोपादानः प्रत्याहारयन् अ इ उ ण् । ऋक् । ए ओ ङ् ।......हल् ॥ १३॥ परन्तु उस समय तक किसी भी जैन विद्वान्, शास्त्रस्य लाघवार्थः । सामान्याश्रयणाद्दीर्घप्लुतानुनासिया टीकाकारने इस बातका दावा नहीं कानां ग्रहणं । . -अमोघवृत्तिः । किया था कि यह वही व्याकरणजिसका श्रियं क्रियाद्वः सर्वज्ञज्ञानज्योतिरनश्वरीं । उल्लेख पाणिनिने किया है । यदि ये प्राचीन नमस्तमःप्रभावाभिभूतभूद्योतहेतवे । विश्वप्रकाशयच्चिन्तामणिश्चिन्तार्थसाधनः१ शाकटायन होते, तो अवश्य ही इस बातका लोकोपकारिणे शब्दब्रह्मणे द्वादशात्मने ॥२॥ उल्लेख मिलता। यह दावा जैनोंका नहीं स्वस्तिश्रीसकलज्ञानसाम्राज्यपदमाप्तवान् । किन्तु आपर्ट साहबका है और निरा महाश्रमणसंघाधिपतिर्यः शाकटायनः ॥३॥ ___ एकः शब्दाम्बुधिं बुद्धिमन्दरेण प्रमथ्य यः। झूठा है। सयशाश्रि समुहद्ध विश्वं व्याकरणामृतम् ॥ शाकटायन या शब्दानशासनके सत्रों- स्वल्पग्रन्थं सुखोपायं सम्पूर्ण यदुपक्रम । पर जो अमोघवृत्ति नामकी टीका है, उसके शब्दानुशासनं सार्वमर्हच्छासनवत्परम् ॥५॥ इष्टिर्नेष्टा न वक्तव्यं कर्ताका नाम किसीको मालूम नहीं है । वक्तव्यं सूत्रतः पृथक्। परन्तु प्रसिद्ध इतिहासज्ञ प्रो० के. बी. पाठ- संख्यातं नोपसंख्यानं कने अनेक प्रमाणोंसे यह अच्छी तरह सिद्ध यस्य शब्दानुशासने ॥६॥ तस्यातिमहतीं वृत्ति कर दिया है कि अमोघवृत्तिके कर्ता स्वयं संहृत्येयं लघीयसी। सूत्रकार शाकटायन ही थे और यही शाकटा- सम्पूर्णलक्षणा वृत्तियनकी सबसे पहली टीका है। प्रमाण लीजिए: र्वक्ष्यते यक्षवर्मणा ॥ ७ ॥ ग्रन्थविस्तरभीरूणां श्रीवीरममृतं ज्योतिर्नत्वादि सर्ववेधसां। सुकुमारधियामयं । शब्दानुशासनस्येयममोघा वृत्तिरुच्यते॥१॥ शुश्रूषादिगुणान्तु आविघ्ननेटप्रसिद्धयर्थ मंगलमारभ्यते । शास्त्रे संहरणोद्यमः ॥८॥ नमः श्रीवर्द्धमानाय प्रबुद्धाशेषवस्तवे । शब्दानुशासनस्यान्वयेन शब्दार्थसम्बन्धाःसार्वेण सुनिरूपिताः॥ याश्चिन्तामणेरिदं। शब्दो वाचकः अर्थो वाच्यः तयोः सम्बन्धो योग्य. वृत्तेर्ग्रन्थप्रमाणं (हि) ता अथवा शब्द आगमः । अर्थः प्रयोजनं। अभ्यद- षट्सहस्रं निरूपितं ॥९॥ यो निःश्रेयसं च । तयोः सम्बन्ध उपायोपेयभावः। ते इन्द्रचन्द्रादिभिःशान्दैयेन सर्वसत्वाहितेन सता तत्त्वतः प्रज्ञापिताः तस्मै यदुक्तं शब्दलक्षणं। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.522827
Book TitleJain Hiteshi 1916 Ank 07 08
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherJain Granthratna Karyalay
Publication Year1916
Total Pages106
LanguageHindi
ClassificationMagazine, India_Jain Hiteshi, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy