________________
३५३
mशाकटायनाचार्य।
४. शाकटायन व्याकरण पिछले समयमें परमाईत्यमहिम्ना विराजमानाय भगवते वर्द्धमानाय ष. जैन विद्वानोंमें बहुत प्रचलित रहा है और डा.
डपि द्रव्याणि अशेषाणि अनन्तपर्यायरूपाणि साकल्ये। न साक्षात्कुर्वते नमः कुर्वे इत्युपस्कारः । एवं कृतमङ्ग
लरक्षाविधानः। परिपूर्णमल्पग्रन्थं लघूपायं शब्दानुशासनं और टीकायें बन गई हैं । आपर्ट साहबके शास्त्रमिदं महाश्रमणसंघाधिपतिर्भ
शास्त्रमिदं महाश्रमणसंघाधिपतिर्भगवानाचार्यःशाकटाद्वारा प्रकाशित होनेके पहले भी वह दक्षिणके यनः प्रारभते । शब्दार्थज्ञानपूर्वकं च सन्मार्गानुष्ठानं । प्रायः सभी जैन पुस्तकभण्डारोमें प्राप्य था; इति वर्णसमानायः क्रमानुबन्धोपादानः प्रत्याहारयन्
अ इ उ ण् । ऋक् । ए ओ ङ् ।......हल् ॥ १३॥ परन्तु उस समय तक किसी भी जैन विद्वान्, शास्त्रस्य लाघवार्थः । सामान्याश्रयणाद्दीर्घप्लुतानुनासिया टीकाकारने इस बातका दावा नहीं कानां ग्रहणं । . -अमोघवृत्तिः । किया था कि यह वही व्याकरणजिसका श्रियं क्रियाद्वः सर्वज्ञज्ञानज्योतिरनश्वरीं । उल्लेख पाणिनिने किया है । यदि ये प्राचीन नमस्तमःप्रभावाभिभूतभूद्योतहेतवे ।
विश्वप्रकाशयच्चिन्तामणिश्चिन्तार्थसाधनः१ शाकटायन होते, तो अवश्य ही इस बातका लोकोपकारिणे शब्दब्रह्मणे द्वादशात्मने ॥२॥ उल्लेख मिलता। यह दावा जैनोंका नहीं स्वस्तिश्रीसकलज्ञानसाम्राज्यपदमाप्तवान् । किन्तु आपर्ट साहबका है और निरा महाश्रमणसंघाधिपतिर्यः शाकटायनः ॥३॥
___ एकः शब्दाम्बुधिं बुद्धिमन्दरेण प्रमथ्य यः। झूठा है।
सयशाश्रि समुहद्ध विश्वं व्याकरणामृतम् ॥ शाकटायन या शब्दानशासनके सत्रों- स्वल्पग्रन्थं सुखोपायं सम्पूर्ण यदुपक्रम । पर जो अमोघवृत्ति नामकी टीका है, उसके
शब्दानुशासनं सार्वमर्हच्छासनवत्परम् ॥५॥
इष्टिर्नेष्टा न वक्तव्यं कर्ताका नाम किसीको मालूम नहीं है ।
वक्तव्यं सूत्रतः पृथक्। परन्तु प्रसिद्ध इतिहासज्ञ प्रो० के. बी. पाठ- संख्यातं नोपसंख्यानं कने अनेक प्रमाणोंसे यह अच्छी तरह सिद्ध
यस्य शब्दानुशासने ॥६॥
तस्यातिमहतीं वृत्ति कर दिया है कि अमोघवृत्तिके कर्ता स्वयं
संहृत्येयं लघीयसी। सूत्रकार शाकटायन ही थे और यही शाकटा- सम्पूर्णलक्षणा वृत्तियनकी सबसे पहली टीका है। प्रमाण लीजिए:
र्वक्ष्यते यक्षवर्मणा ॥ ७ ॥
ग्रन्थविस्तरभीरूणां श्रीवीरममृतं ज्योतिर्नत्वादि सर्ववेधसां।
सुकुमारधियामयं । शब्दानुशासनस्येयममोघा वृत्तिरुच्यते॥१॥ शुश्रूषादिगुणान्तु आविघ्ननेटप्रसिद्धयर्थ मंगलमारभ्यते ।
शास्त्रे संहरणोद्यमः ॥८॥ नमः श्रीवर्द्धमानाय प्रबुद्धाशेषवस्तवे । शब्दानुशासनस्यान्वयेन शब्दार्थसम्बन्धाःसार्वेण सुनिरूपिताः॥ याश्चिन्तामणेरिदं।
शब्दो वाचकः अर्थो वाच्यः तयोः सम्बन्धो योग्य. वृत्तेर्ग्रन्थप्रमाणं (हि) ता अथवा शब्द आगमः । अर्थः प्रयोजनं। अभ्यद- षट्सहस्रं निरूपितं ॥९॥ यो निःश्रेयसं च । तयोः सम्बन्ध उपायोपेयभावः। ते इन्द्रचन्द्रादिभिःशान्दैयेन सर्वसत्वाहितेन सता तत्त्वतः प्रज्ञापिताः तस्मै यदुक्तं शब्दलक्षणं।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org