SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Vol. III-1997-2002 Jain Education International मंत्रीश्वर वस्तुपास प्रशीत.... श्रीकपर्दियक्षराजस्तोत्रम् (वसन्ततिलकावृत्तम्) श्रीमद्युगादिजिनपूजनबद्धकक्षः प्रत्यूहभीतभुवनाभयदानदक्षः ॥ प्रौढप्रभावविहिताऽखिलसङ्घरक्षः शत्रुञ्जये विजयतां स कपर्दियक्षः ||१|| दारिद्र्यरौद्रतम - संतमसं समन्ता न्नो तस्य वेश्मनि कृतस्मयमभ्युदेति ॥ यक्षं कपर्दिनमदुर्दिन भानुमन्त मन्तः स्फुरन्तमनिशं प्रसमीक्षते यः ||२|| चिन्तामणि न गणयामि न कल्पयामि कल्पद्रुमं मनसि कामगवे न वीक्षे ॥ ध्यायामि नो निधिमधीतगुणातिरेक मेकं कपर्दिनमनुक्षणमेव सेवे ||३|| काले कलौ कवलयत्यपि देवशक्ति व्यक्तं प्रभावविभवस्तव यक्षराज ! ॥ सन्तापयत्यपि महीमिह घर्मकाले ध्वंशेत शैत्यमहिमा न हिमाचलस्य ||४|| यस्यार्चनारसमये समये विसर्पत् कालागुरुस्फुरितधूमतमच्छलेन ॥ नश्यन्ति भक्तजनता दुरितानि तानि तं श्रीकपर्दिनमहर्दिनमाश्रितोऽस्मि ॥५॥ व्यालादि न क्रमति तीर्थपथा (पथेऽ) धिपेऽस्मिन् पाथोनिधौ घनविपल्लहरीपरीते ॥ यात्रोत्सवं मनसिकृत्य कर्पदियक्षं त्वां कर्णधारमवधारयति जनोऽयम् ||६|| त्वं निर्धने निरवधिर्निधिरेव साक्षात् त्वं क्षीरचक्षुषि गतक्षुतमेव चक्षुः ॥ त्वं रोगि[णि] स्फुटगुणं प्रगुणत्वमेव त्वं दुःखिते सुखमखण्डितमेव देव ! ॥७॥ दुष्कर्मघर्ममथनी विनिपातजात चेतोविकारजरजः प्रशमप्रगल्भा ॥ उल्लासनाय जिनशासनकाननस्य पीयूषवृष्टिरियमस्तु कपर्दिदृष्टिः ॥८॥ For Private Personal Use Only ૧૫૯ www.jainelibrary.org
SR No.522703
Book TitleNirgrantha-3
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2002
Total Pages396
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy