________________
Vol. III- 1997-2002
૧૫૫
મહામાત્ય વસ્તુપાલકૃત ‘ભારતીસ્તવ' श्रीवस्तुपालविरचितभारतीस्तवाष्टकः
[शार्दूलविक्रीडितवृत्तम्] व्योमव्याप्तमिवैन्दवेन महसा दूरं दिशश्चन्दनस्यन्देन स्नपिता इव स्मितसिताम्भोजै तेव क्षितिः । ध्यायन्तीति बुधाः सुधारसनिधौ यत्तत्त्वचिन्ताविधौ तज्ज्योतिर्जगतोऽस्तु निस्तुषपदाऽऽलोकाय सारस्वतम् ॥१॥ यः कण्ठद्वयसे प्रविश्य पयसि स्वर्गापगायाश्चिरं तत्ते चिन्तयति प्रबाधितमहामोहप्ररोहं महः । मात ! नूतनवाच्यवाचकरसाऽनुस्यूतसूक्तक्रमः शब्दब्रह्मणि वाणि ! पाणिनिरिव प्रागल्भ्यमभ्येति सः ॥२॥ अम्ब ! त्र्यम्बकमौलिलालितधुनीधौतेन्दुधामोज्ज्वलं तेजस्ते परिशीलयन्ति शुचयः शैलाग्रश्रृङ्गेषु ये । तेषां निस्तु [ष] नव्यकाव्यकलया लोकः खलोऽपि स्तवप्रह्वश्च प्रमदप्रदर्शितशिरःकम्पश्च सम्पद्यते ॥३॥ नम्राऽनैकसुरासुरेश्वरशिर:कोटीरकोटीप्रभासम्भिन्नं तव सर्वदा पदयगं धातःसते ! यः स्तते । वर्षाऽऽहर्षितषण्मुखाशनशिखिव्याहारसारैर्गिरामुद्गारः कदयन्नयं जनयति प्रीतिं पशूनामपि ॥४॥ देवि! ब्रह्मसमुद्भवे ! भवति ! यस्त्वन्नामसड़कीर्तनक्रीतस्फीतकवित्वकीर्तिलतिकाव्युत्पन्नविद्याफलः । श्रीभोगानुपभु [ज्य ] भूमिवलये भूपालदत्तैर्धनैः सार्द्धं दिव्यकवीश्वरैः स रमते सारस्वते सद्मनि ॥५॥ शश्वद् विश्वसवित्रि ! पुत्र इव यस्त्वामत्र शुश्रूषते निःशेषं स नरः करामलकवत् त्रैलोक्यमालोकते । किञ्चैतस्य गृहाङ्गणे गुणवता सूक्तेन सम्पादिता सम्पत्तिः स्वयमेति याति सहसा कीर्तिश्च दिग्मण्डले ॥६॥ आकारोऽस्तु यथा-तथा भवतु वा लक्ष्मीगुहे माऽथवा श्रीमद्भिः पुरुषैः समं परिचयः सम्पद्यतां वा न वा । पुंसां हंसविमानवासिनि ! यदि त्वं सुप्रसन्नाऽसि तत्ते रम्याऽऽकृतयः प्रभूतविभवास्ते पूजनीयाश्च ते ॥७॥ जन्तः कोऽपि स नास्ति चेतनतया यस्याऽसि नाऽन्तर्गता शास्त्रं तच्च न किंचिदस्ति भुवने यद्देवि ! न त्वन्मयम् । सा काचित् क्वचनापि नास्ति च कला या सिद्धयति त्वां विना मिष्टं वस्तु तदस्ति न, स्तुतिकृतां तुष्टा न दत्से न यत् ॥८॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org