SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ૧૩૫ Vol. III-1997-2002 સાગરચંદ્રકૃતક્રિયાગર્ભિત “ચતુર્વિશતિજિનસ્તુતિ त्वद्गुणभावनयामतिमान्य": स्वस्ति परं परयाऽपि स तुल्यम् ॥७॥ (भुजङ्गप्रयातम्) तवान्तःसभं देशनारम्भभाजः स्फुरन्त्यादीराभावितन्यासमन्तात् । जनः १"स्वेऽतिमानं चिरोपार्जितेन मलेनेव चन्द्रप्रभ ! प्रोज्झितात्मा ॥८॥ (पुष्पिताग्रा वृत्तम्) सुविधिजिन ! कदाचनापि पङ्को-१२ द्भवसुभगौ सकलश्रियां निवासौ । न हृदयविषयं त्वदीयपादौ । नियतमतोऽहमभाजनं शुभानाम् ॥९॥ (द्रुतविलम्बितम्) खरतराघनिदाघभवक्लम प्रशमवारिद ! देव ! नतात्मनाम् । भगवता भवता शुभमद्भुतं, चरितपूतमहीतल ! शीतल ! ॥१०॥ (उपजातिश्छन्दः) जलाञ्जलिं दातुमना जन ! त्वं बलीयसे चेद्भवशात्रवाय । वितीर्णलोकत्रयकम्पनाय श्रेयांसमश्र स्तरसस्तदानीम् ॥११॥ (श्रग्विणी वृत्तम्) स्वामिनः किन्नराणां नराणां च ये स्वर्गिणो ये सरैश्वर्यभाजश्च ये । प्राप्य सर्वेऽप्यहपूर्विकां सर्वदा ते भवत्पूजने वासुपूज्य ! प्रभो ! ॥१२॥ _(गुणमणिनिकरश्छन्दः) १५निरुपमपरहितवितरणनिरत ! त्वमसमशमधननिधनविरहित ! । विमल ! विमलप्तमगुणगणविभवैः सकलभुवनतलवदनतिलकताम् ॥१३।। (स्वागता छन्दः) शीतदीधितिकलारुचिरामा त्वद्गुणावलिरनन्त ! जिनेश ! । यो न कृत्स्त्रजगतामपि "कुक्षौ मादृशां कथमसौ कलनीया ॥१४|| (रुचिता छन्दः) चिराजिता सुचिरपित्तजन्मना गुरूष्मणा प्रति कलमाकुलीकृताः । गिरं पयो "मधुरतरां निपीय ते शरीरिणो जिनवर ! धर्म ! निर्वृतिम् ॥१५॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522703
Book TitleNirgrantha-3
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2002
Total Pages396
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy