SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ મધુસૂદન ઢાંકી : જિતેન્દ્ર શાહ श्रीसागरचन्द्रसूरिविरचितं विविधच्छन्दोऽलङ्कृतं क्रियागुप्तकं च श्रीचतुर्विंशतिजिनस्तवनम् ૧૩૪ Jain Education International (मालिनी वृत्तम्) जगति जडिमभाजि व्यञ्जितापूर्वनीते ! प्रथमजनिततीर्थाभ्युन्नते ! नाभिसूते । जिन वृजिनवितानध्वंसिनी तावकीन क्रमकमलनमस्यां काञ्चनस्याभिलाषम् ॥१॥ (शिरवरिणी वृत्तम् ) अपेतः कर्माब्धेरचलपरिचर्यापरिचयात् प्रतिष्ठामापन्नः शिवमजरमासाद्य परमम् । रजन्याः स्वामीव त्वमजित ! जिनास्मासु तमसः, समुच्छ्रायं छायादलिततपनीयाम्बुजरुचे ! ॥२॥ ( वसन्ततिलका छन्दः ) श्रीशम्भव ! त्रिभुवनाधिपते ! रयेण व्यालोलमिन्द्रियबलं बलवन्निगृह्य । निर्मूलितोच्चतममोहमहीरुहेण गम्भीर एष भगवन् ! भवता भवाब्धिः ॥३॥ (मञ्जुभाषिणी ) भवतः स्वभावसुभगाङ्गचङ्गिमव्यवधान भीरुमनसोऽभिनन्दन ! मरुतां गिरौ जननमज्जनोत्तरं नवबन्धुरा' भरणडम्बरं सुराः ॥४॥ ( त्रोटकम् ) यदि सिद्धिवधूपरिरम्भविधौ त्वरितोऽसि ततः सुमते ! सुमतिम् । विनिबर्हणमुल्बणमोहततेस्तुहिनामलसद्गुणकेलिगृहम् ॥५॥ ( मन्दाक्रान्ता छन्दः ) श्रीमत्पद्मप्रभ ! जिन ! भवान् भव्यपद्यैकभानो ! पादानम्रान्न पुनरितरान् दुर्गतिद्वारतो यत् । नैतन्याय्यं तव खलु जने दर्शितप्रातिकूल्ये सौहार्दं वा दधति सदृशी विश्रुता चित्तवृत्तिः ||६|| (दोधकवृत्तम्) विश्वजनीन ! सुपार्श्वजिनेन्दो ! वारिनिधे ! करुणारसराशेः । For Private Personal Use Only Nirgrantha www.jainelibrary.org
SR No.522703
Book TitleNirgrantha-3
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2002
Total Pages396
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy