SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Vol. II-1996 Refutation of the.... REFERENCES : 1. Laghiyastraya-tikā 62. 2. Syadavādamanjari 5. 3. See the Sankarabhāsya on 2 - 2 - 33 : निरङकुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य, निर्धारणस्यापि वस्तुत्वाविशेषात्, स्यादस्ति स्यान्नास्तीत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् । एवं सति कथं प्रमाणभूतः संस्तीर्थकर: प्रमाणप्रमेय प्रमातृ प्रमितिष्वनिर्धारितासूपदेष्टुं शक्नुयात् कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थे 5निर्धारितरूपे प्रवर्तेरन् । ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुलः प्रवर्तते, नान्यथा। अतश्चानिर्धारितार्थं शास्त्रं प्रणयन् मत्तोन्मत्तवदनुपादेयवचनः स्यात् । 4. Pramānavartika 3-181. 5. Akalanka in his Nyāyaviniscaya 203, 204. 6. Amrtacandra in his Atmakhyāti commentary. 7. Amrtacandra in the Purusārthasiddhi 225. 8. Samantabhadra in his Aptamimāmsā 14. 9. तथा पश्चानामस्तिकायानां पञ्चत्वसंख्यास्ति वा नास्ति वेति विकल्प्यमाना, स्यात् तावदेकस्मिन् पक्षे पक्षान्तरे तु न स्यात्, ज्ञायतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात् । Sankarabhāsya. 10. Samantabhadra in the Svayambhustotra, 103. 11. Devasena, Nayacakra. 12. नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः । नासमुद्रः समुद्रो वा समुद्रांशो यथोच्यते ॥ Tattvārthasloka vārtika 13. परमागमस्य बीजं निषिद्धजात्यन्तसिन्धुरविधानम् । सकलनयविलसितानां विरोधमथनं नमाम्यनेकान्तम् ॥ Amrtacandra in the Puruşārthasiddhi 2. 14. S. K. Belvalkar, The Brahmasutras of Badarayana, 2-1,2, Notes p. 181. 15. Sankarabhāsya 2-2-33. We regret, for want of time, we could not prepare the bibliography of works referred to in this article. -Editors Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.522702
Book TitleNirgrantha-2
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages326
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy