SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Vol. II - 1996 १७. महावि श्रीपाल, ५० ३२१. २०. ४न. २१. रोहन्मोहतमोतिव्यतिकरप्रस्तार सारस्वतं ध्येयं ब्रह्महश्वरप्रभृतिभिज्योतिर्जयत्यव्ययम् । यस्मिन्नद्भुतरमण्डल समुद्भूताखिलोकीगृह क्रोडोद्दीपनदीपिकास्तृणलवायन्ते प्रतापोर्मयः ||१|| (सं० सिमनलाल जो हसास, G. O. S X, Baroda 1920, p. 1. ૨૨. પ્રસ્તુત નાટિકાનો નાન્દીનો શ્લોક આ પ્રમાણે છે : अनार्हसि मामुपेक्षितमपि क्षमां त्वदर्थे तनुं किं नालोकयसे भविष्यति कुतः स्त्रीधाति नस्तं सुखम् । શ્રીપાલ-પરિવારનો કુલધર્મ अङ्गैः काञ्चन कान्तिभिः कुरु परिष्वङ्गं सुपर्वाङ्गना लोकैरित्थमुदीरितः क्षितिधरस्थायी जिनः पातु वः ॥ १॥ (भाविनि रचित 'सुन्दरी' दुर्गाप्रसाद डाशीनाथ शर्मा संपादित काव्यमाला, गु. ७. निर्भय सागर प्रेस, મુંબઈ ૧૯૩૨). ૨૩. કેમ કે વિજયપાલ સ્પષ્ટ રૂપે પોતાને જૈન હોવાનું કહેતા હોય તેવું સીધું પ્રમાણ નથી. ૨૪. ઉદયન મંત્રીના વંશમાંથી ચોથી-પાંચમી પેઢીએ થયેલા મંત્રી સલક્ષણ, તદુપરાન્ત પાટણના છાડા શ્રેષ્ઠિની સંતતિમાંથી કોઈ કોઈ, ઇત્યાદિના દાખલાઓ અભિલેખ તથા ઉત્તર-મધ્યકાલીન પ્રબન્ધાદિ સાહિત્યમાં નોંધાયા છે. અહીં તે સૌનો ઉલ્લેખ ઉપયુક્ત ન હોઈ મૂળ સંદર્ભે ટાંકવાનું છોડી દીધું છે. २५. पंडया, ५० ३२१. २६. जेशन, ५० ३२१-३२२. ૨૭. જુદાં જુદાં વાસ્તુશાસ્ત્રોમાં આ વિધિનોનાં વિધાનો મળી આવે છે. २८. ॐ नमः ॥ सर्व्व(ज्ञा) यः ॥ नमो..... [स] प्ताच्चिर्दग्व (ग्ध) संकल्पजन्मने । शर्वाय परमज्योति (र्द्ध) स्तसंकल्पजन्मने ॥ जयतात्स मृडः श्रीमान्मृडादनाम्बुजे । यस्यकण्ठच्छवी रेजे से (शे) वालस्येव वल्लरी | यदोषशिखरस्थितोलसदनल्पदिव्यध्वजं समण्डपमहो नृणामपि वि[दू] रतः पश्यतां अनेकभवसंचितं क्षयमिति पापं दुतं स पातु पदपंकजानतहरिः समिद्धेश्वरः ॥ ૮૫ (दुओ F. Kilhorn, “XXXIII. - Chitorgadh Stone Inscription of the Chaulukya Kumarapala. The [Vikrama] year 1207," Epigraphia Indica Vol. II, p. 422). २८. ॐ ॥ श्वेताम्भोजातपत्र किमु गिरिदुहितुः स्वस्तमित्या गवाक्षः । किंवा सौख्यासनं वा महिमुखमहासिद्धिदेवीगणस्य । त्रैलोक्यानन्दहेतोः किमुदितमनथं श्लाघ्यनक्षत्रमुच्चैः । शंभोर्भालस्थलेन्दुः सुकृतिकृतनुतिः पातु वो राज्यलक्ष्मी ॥१॥ (F. kilhorn, “No. 9 The Chahamanas of Naddula, G. Saundha Hill Inscription of Chachigadéva; [Vikrama] Sarvat 1319", Epigraphia Indica, Vol. IX p. 74. * શ્રીપાલ વિરચિત માળવાસ્થિત દિપાંકના વિરૂપાક્ષ મંદિરની પ્રસ્તનો આરંભ પસ શિવસ્તુતિથી જ થાય છે. यथा : ॥ ॐ नमः शिवाय ॥ यमष्टाक्षो व (ब्रह्मा स्मरति भजति द्वादशाक्षः कुमारः सहस्राक्षः शक्रो नमति नुवति द्विस्तदक्षः फर्णीद्रः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.522702
Book TitleNirgrantha-2
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages326
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy