SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ २ મધુસૂદન ઢાંકી અને જિતેન્દ્ર શાહ Nirgrantha स्वयंबोधो बोधामृतरसभृतः पूर्णकलश स्त्रिलोकीमाङ्गल्यस्त्वमसि कपिशः काश्चनरुचा । कृतोत्कण्ठे कण्ठे लुठति यदियं कुन्तलमयी लसदलक्ष्मी लीलालयकुवलयस्मेरवलयी ॥१६॥ अविद्यामूर्छाल-त्रिभुवनजनोज्जीवन ! जिन ! स्फुरशुक्लध्यानामृतलहरिपूर्ण धूवमसि । अखण्डं त्वं कुण्डं यदमलमिलत्कुन्तलमिषा दुपान्तं नोमुश्चत्युरगनिकरा या मिकवराः ।।१७।। प्रभाभिर्दिकुक्षिभरिभिरुदयी कल्मषमुषो मुखेन्दुनंद्यात् ते त्रिभुवनसुधापारणमहः । कुहूः सूचीभेद्यांधतमसमयी संगमसुखा न्यवाप्तुं तत्पूर्वं यमिव समुपास्ते कचमिषात् ।।१८।। अतान्तस्तत्त्वोनमदसुमतां वाङ्मनसयो: समन्तादस्ताघः समरसमहानीरधिरसि । वितेने तेनेयं ननु चिकुरवल्ली विकसता तताभीसुवेलावनघनतमालावनिरुहः ॥१९॥ त्रिलोकीमाध्यस्थं दधदधिकमाकालमचल: सुमेरुस्त्वं स्वामिन्विकचरुचिकल्याणरुचिरः। भुजाशृङ्गोत्संङ्गे चिकुरनिभतो नन्दनवनीविनीला यद्दत्ते हृदि मुदमुदग्रां सुमनसाम् ।।२०।। कषोत्तीर्णस्वर्णविषि वपुषि सैषा सुखयुता जगन्ति प्रेमन्ती तव चिकुरलेखा जिनवृष !। गिरेः शृङ्गेत्तुङ्गे बहुल विलसत्गैरिकरसे शयालुर्नीरंध्रा नवमुदिरमालेव मधुरा ॥२१॥ जगन्नेतर्नेता हरिहरिहरिकेशकणिका भवत्कंठक्रोडान्तिकविसृमराः किं पुनरमी । परीरंभारंभाद्भुतरभसन्मुक्तितरुणी भुजामालोद्वेल्लन्मणिगणरणत्कणकिणा : ॥२२॥ ध्रुवं कर्मक्लेशावलिनिखिलदन्ताब (व)लबल च्छिदाऽलंकीणस्त्वमसि जिनगन्धेभकलभ !। कपोलान्ते लोला विरलविगलद्दानसलिल छटाछायां धत्ते भ्रमरहरिणी येन कबरी ॥२३॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522702
Book TitleNirgrantha-2
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages326
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy