SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Vol.II-1996 કુમુદચન્દ્રાચાર્ય પ્રણીત “ચિકુર હાર્નિંચિકા' ध्रुवं सा श्रीदेवीवरदमरुदेवा भवभवन्- मुखाम्भोजक्रीडाकनकवलयौ खेल ति मुदा । सदोपास्ते पार्श्व हरिरिह रिम्सा लसद्दमा (दिमा) कचव्याजानोज्वलतमतमालद्युतिततिः ॥८॥ विभो श्रुत्वा गङ्गां घनतरतरङ्गाम्बुतरलां त्रिलोकीजङ्घालां किल निपतनाभैरव भुवि । ध्रुवं साम्ये काम्ये त्वयि जयिनि तीर्थे कचलता___ छ लान्मलेः शृङ्गाल्लसति पतयालू रविसुता ॥९॥ त्रिलोकी तिग्मांशो ! मिलदमललावण्यलहरी परीतं स्फीतं श्रीमुखसरसिज ते विजयते । सदोपान्ते कान्ता चिकुरकुरलीनीलनलिनीविनीलालीना यद्भमरतरुणीधोरणिरियम् ॥१०॥ जगदृश्वनिश्वान्पवतु भवतः काश्चनरुचौ कपोले लोलन्ती ललितवलिता कुन्तललता । तपोलक्ष्मीलीलापरिणयमहापर्वणि कृता विचित्रापत्राली मृगमदमयीवाग (घ)दमनः ॥११॥ तदा सत्यं सत्त्वाच्छकटमुखभाजा स्मितमुख ! । त्वया दधेऽनद्वानणुगुणमहासंयमभरः। यतः स्कन्धाबन्धे चिहुरनिवहश्रीपरिणतेकिणाः श्रेणीभूताः वृषभ ! विजयन्ते जिनपते ! ॥१२॥ अहं जाने हेलाहतवृजिननीरञ्जनजिन !। प्रदीपस्तेस्वान्ते ज्वलति विमलः केवलमयः । समन्ताद्यनायं श्रवणविवरा निर्गत हि तेंड जनस्तोमः सोमानन ! घनविनीलो विलसति ॥१३॥ ध्रुवं देवोद्दधे विष (य)मयजंबालकलिलात् - त्रिलोकी कारुण्यात्कलिकलुषकूलंकषमुखम् । वृषस्कन्धोत्तंसप्रवरकबरीमञ्जरिमिषाद्विलना येनेयं भुजशिखरयोः पङ्ककणिका ॥१४॥ अमन्दम्भिन्दाने भृशतमम विद्यांधतमसं शुचिब्रह्मज्योतिर्बत नियतमन्तःस्फुरति ते । शिरोजालीव्याजाद्यदमुकुलनीलोत्पलदल प्रभाचौरी चश्चत्युपरि परितो धूमलतिका ॥१५॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522702
Book TitleNirgrantha-2
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages326
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy