SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ મધુસૂદન ઢાંકી અને જિતેન્દ્ર શાહ Nirgrantha श्री कुमुदचन्द्राचार्य कृताः श्री आदिनाथ स्तुति अपरनामा श्री चिकुरद्वात्रिंशिका (शिखरणी छन्द) मुदेवस्ताद्देव स्त्रिदिवयुवतीमौलिवलभी विटङ्कप्रक्रीडन्मुकुटपटलीलालितपदः । स चिंतामाणिक्यामरसुरभिकल्पावनिरुहां सनाभिर्नाभेयस्त्रिभुवनवनीजीवनघनः ॥१॥ गलगर्वग्रन्थिः प्रथमजिननाथस्तुतिपथे न पांथीभूयन्ते धिषणधिषणाऽपि प्रथयति । ममायं विस्फायत्तरणि किरणश्रेणिसरणे तदेवं हेवाको वियति नियतं वल्गनमयः ।।२।। स्फुरत्वाल्यावस्थासुलभविभवाच्चापल-कला विलास-व्यासंग-व्यसनरसतः किं नु नटितः । इमां बालां बुद्धिं तव नव नवक्रीडनलवै स्त दिक्ष्वाकुश्रीणां रमण ! रमयिष्यामि किमपि ।।३।। उदश्चत्पौलोमी हृदयदयित-प्रार्थन-कथा प्रथाबीजं स्कन्धद्वयसुचरितश्रीपरिणते । त्रिलोकीनेत्राणाममृतमयसिद्धाञ्जन मियं कवीनां सन्नीवीवरदकबरी ते विजयते ॥४॥ त्वदीयाङ्गे रङ्गत्कनककणिकाकान्ति-कपिशे जगद्वन्धोस्कन्धद्वय शिखरभित्तौकचलता । युगादौ सद्धर्मप्रथनभवने दोषहतये दधौ नीलीनीलाञ्जनमयनवस्थासककलाम् ।।५।। बभौ ना भिक्षोणीधवभव ! भवत्केशकुरली निलीना पीनांसस्थलफलकयोः कजलकला । गृहीतेवोन्माद्यन्मदमदनसंरंभकदना भुजाभ्यां मायूरीस्फुटमुपरितछत्रयुगली ॥६।। अहं मन्ये धन्ये नहि महिमभूयिष्ठ ! भवता भवांभोधिर्भीमोप्युभयभुजहेला भिरभितः । ललऽ दुर्लबो लघु लसति केशावलि निभा निरेना येनांसे सलिल शबला शैवललता ॥७॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522702
Book TitleNirgrantha-2
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages326
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy