SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Vol. II-1996 કુમુદચન્દ્રાચાર્ય પ્રણીત “ચિકુર દ્વાäિશિકા” ૨૫ मुमुक्षोस्ते दीक्षोपगमसमये कुंतलतति ठुलन्तीयं कार्तस्वरमयभुजस्तम्भशिरसि । प्रवेशे तत्कालं प्रसृमर मनःपर्यवविदो मुदामाङ्गल्यम्रग्दलवलयलीलां कलयति ॥२४॥ मुमुक्षो निक्षिप्य स्वतनुकनकं दुस्तपतपो उनले ज्वालाश्रयिणि नियतं शोधित मिदम् । तवांसे येनेश ! स्फुटति कबरीवल्लरिनिभा द्विभात्युच्चैरेषा गलितमलकालुष्यपटली ।।२।। उदश्चद्ब्रह्मद्वा सदनवलभी केवल विदो ऽधिरोढुं विभ्राणा हरितमणिनिश्रेणिकरणिम् । त्रिलोकं सल्लोकंप्रि (पृ)णंमसृणकेशांकुरवनी- पुनीतां शीतांशुयुतिवित तिसर्वंकषमुखाः ॥२६।। हतक्लेशाः केशाः कुलकरकुलीनांऽसलुलिता स्तवोन्मीलनीलांबुरुहसुभगं भावुक विभाः । दधुर्नीलोत्कुल्लद्वदनकमलार्हन्त्यकमला विलासार्थ दोलायुगललतिका-रज्जुतुलनाम् ।।२७।। जगद्रोहो मोहः स खलु विषमेषुः खलतमो महायोधः क्रोधः समितिसममेते बत जिता । तथाप्यावां नाथः कथमपि दशा नेक्षत इति त्वदीयांसौ काष्ण्यं विमद ! दधतु स्ती कचमिषात् ॥२८॥ त्रिलोकीकल्पद्रो ! किल युगलधर्मव्यतिगमे घराकल्पाः कल्पावनिज निवहा वैभव जिताः । त्वया तत्कालं ये समदमुदमूल्यन्त विकटा जटाजाली तेषां परिणमति केशावलि तदा ॥२९॥ मुमुक्षूणां तादृक् शमरसकृते ध्यान विवरम् - विविक्षणां क्षीणांतरतमतमः पुस्तकमसि । महार्थंकल्पस्य ध्रुवमय विकल्पस्य यदिमा जिनेन्दो ! दीप्यन्ते किमपि लिपयः केशकपटात् ॥३०॥ तवाबन्धस्कन्धस्थल विलुलिता लुम्पतु सता मतान्तं लिम्पन्ती भृशममृतप?रिव दृशः । युगादिश्रीतीर्थंकर चिकुरलेखा नवयवां कुराली कर्णान्ते नियतमवतंसाय रचिता ॥३१॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522702
Book TitleNirgrantha-2
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages326
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy