SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Vol. I-1995 મહોપાધ્યાય થીભાનુચનગણિ. नित्यं मया मन्द इति प्रजल्पितं, क्रियासु कैवल्य सुखप्रदासु । लोभाभिभूतेन नवीनवस्तु, प्राप्त्यै मुधा भ्रान्तमहो समन्तात् ॥१०॥ शनैः शनै: पर्वणि रोगिणेव मया कथंचिन्जिनमन्दिरे गतम् । प्रधावितं पर्वतमेखलायां कुतूहलार्थ त्वरया तुरङ्गवत् ॥११॥ सत्तीर्थयात्रासु मया मनोऽपि नजातुचिद् दैवहतेन निर्मितम् । त्ति कृते त्वजनं भ्रान्ति: कृता भूमितलेऽखिलेऽपि ॥१२॥ वेषो मयास्वोदर पूरणायोररीकृत: केवलमेवमन्ये । नो चेत् कथं मुक्तिनिदानभूतं सम्यक्त्वरत्नं कलुषी करोमि ॥१३।। वादे मया केचन वादिनोऽपि विनिर्जिता न्यायविशेषयुक्तिभिः । स्वोत्कर्ष पोषाय परे न चात्मपक्षस्य विस्फूर्ति निदर्शनाय ॥१४॥ मया मुधा हारित जन्मनाऽमुना, किमप्यपूर्वं सुकृतं न तत् कृतम् । कीर्ति भवेद्येन जगत्त्रयान्तरे, पाथेयतां चैति परत्र लोके ॥१५॥ दुर्वारमाराधिकपीडितेन, दुरात्मना यद् विहितं मया तत् । त्रपाकरं वच्मि कियत्त्वदग्रे, जानासि सर्वं स्वयमेव यस्मात् ॥१६॥ (ज्ञानाचारादि) इत्येव विद्याविहित श्रमस्य, पुंस: फलं यन्न भवेत् सगर्वः । उपस्थितं मे विपरीतमेतत्, किं तत्र दर्दृष्टमिदं न जाने ॥१७॥ त्वच्छासनात्यंत पराङ्मुखानां, दुरात्मनां देव ! पदार्थ सार्थाः । सर्वेपि शीघ्रं विमुखीभवंति, सहस्र पत्राण्युदयादिवेन्दोः ॥१८॥ मिथ्यात्वबुद्ध्या तव शासनं यत्, मिथ्योपदेशेन मयाऽऽविलीकृतम् । क्षन्तव्यमेतत् समशत्रुमित्रैर्मदीय माग: प्रभुभि: पवित्रैः ॥१९॥ (तदुत्थपङ्कस्य विनाशनाय त्वदंघ्रिसेवा रसिकं मनो मे) (पाठान्तरम्) मयोपवासो विहितोऽस्ति पर्वसु सगर्व मुक्त्वेति समाज मध्ये। जग्धं यथेष्टं तु रह: प्रविश्य स्वामित्रहो मोह विजृम्भितं मे ॥२०॥ मया जनानामतिदुःखितानां कृतोपकार: सुकृतैक सञ्चयः । तेभ्योऽपि किंचिच्छभवस्तु लिप्सया हतप्रभाव: खलु सोऽपि निर्मितः ॥२१॥ अधीत्य बिन्दुप्रतिमं श्रुतं क्वचित्, जानाम्यहं सर्वमिति प्रफुल्ल: । तेनाऽथ हे नाथ ! निरक्षरस्य, दुरात्मन: का भविता गतिर्मे ॥२२॥ भुङ्क्ते यदाऽऽ, सुरसं सुपक्वं, सुस्वादु सुव्यञ्जनमेव शश्वत् । तथैव सुस्वादु सुपक्वमन,-महन् ! महद् दुःखमदायि जिह्वया ॥२३॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522701
Book TitleNirgrantha-1
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages342
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy