SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ પ્રદ્યુમ્નવિજય ગણિ Nirgrantha આ વિજ્ઞપ્તિની પ્રત અમદાવાદ દેવસાના પાડામાં, શ્રી વિમલગચ્છ જૈન ઉપાશ્રયમાં પૂ પં શ્રી દયાવિમલજીગણીના હસ્તલિખિત જ્ઞાનભંડારની છે. પ્રતિપ્રાંતે જે સંવત્ ૧૭૧૭ (ઈ. સ. ૧૬૬૧) આપેલ છે તે પ્રતિ-લેખનની મિતિ છે. (મૂળકૃતિ એ મિતિથી ૫૦-૬૦ વર્ષ પૂર્વની હશે.) સમસ્ત કૃતિ આસ્વાદ્ય અને અંતરને ढंढोणे छे. EO पाठा : Jain Education International ( उपजातिवृत्तम्) आनम्रकम्रामर पूर्वदेवः, स वः श्रियं यच्छतु मारुदेवः । अशिश्रियद् यच्चरणारविन्द - मिन्दिन्दिरालीव पयोधिपुत्री ॥ १ ॥ त्वं वेत्सि सर्व सचराचरं जगद्, ज्ञानेन विश्वत्रितयावलोकिना । * त्वत् साक्षिकं देव! तथाऽपि वक्ष्ये, शुभाशुभं यत् विहितं मया तत् ॥ २॥ संसारचक्रे भ्रमता चिरेण प्राप्तो मया मर्त्यभवः कथंचित् । तथापि दुर्बुद्धिरहं न कुर्वे, धर्मं यथा स्यादमृतोपलब्धिः ||३|| प्रभो ! मया स्वीय गुरोर्मुखाम्बुजात्, यमानुरीकृत्य तथा न रक्षिता । अवश्यमेवास्यकुकर्मणः फलं, भोक्तव्यमस्तीतिभयं न जातम् ॥४॥ पूर्व मया लक्षणां समक्षं कक्षीकृतं यच्चरणं विरागात् । किंचित् प्रमादाचरणेन पश्चान्मूढेन सर्वं कलुषीकृतं तत् ॥५॥ (उपेन्द्रवज्रावृत्तम्) पुरा परापाय विमर्शपूर्वकं, मया कृता यद् हृदि कोटिकल्पना । दुरन्तपापं समुपार्जितं तया, निरर्थकं तन्नरकाधिकारिणा ॥ ६ ॥ या नृणां धर्मकथासु नित्य, मकारि दृग्भ्योऽम्बुकणप्रवाहः । अत्यन्त निर्वेदरसस्य पोषणात् परं न जातं मम कोमलं मनः ||७|| (पञ्चमहाव्रताः) मयाधिक प्राणित लोभतः कृतो, निरागसां प्राणभृतां व्यपायः । न ज्ञातमेतत् किल यादृगेव वितीर्यते तादृशमेव लभ्यम् ॥ ८॥ अन्योन्यदुर्वाक्यविभाषणेन, मयार्जितं संसृतिहेतुभूतम् । पापं महत्तस्य विनाशकर्ता, स्वामिंस्त्वदीया चरणद्वयी मे ||९|| * तेनापि ते नाथ ! पुरो ब्रबीमि । मयाकृतं कर्म शुभाशुभं यत् ॥ ३ ॥ धर्मं यथास्यादपुनर्भवाप्तिः || ३|| For Private Personal Use Only www.jainelibrary.org
SR No.522701
Book TitleNirgrantha-1
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages342
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy