________________
४६
સં. મધુસૂદન ઢાંકી
Nirgrantha
तथा च श्री शत्रुञ्जयतीर्थकल्पे श्री जिनप्रभसूरिभिः
१. तिस्रः कोटीस्त्रिलक्षोना व्ययित्वा वसु वाग्भटः ।
मन्त्रीश्वरो युगादीशप्रासादमुददीधरत् ॥६९॥ २. दृष्टैव तीर्थप्रथमप्रवेशेऽत्रादिमार्हतः । विशदा मूर्तिराधत्ते दृशोरमृतपारणम् ।।७०।। इतिश्री जिनप्रभसूरि कृते शत्रुञ्जयतीर्थकल्पे
३. श्रीजिनप्रभसूरिभिः
अष्टोत्तरे वर्षशतेऽतीते श्रीविक्रमादिह । बहुद्रव्यव्ययाद् बिम्बं जावडिः स न्यवीविशत् ।।७१॥
४. तथा च
भास्वरद्युतिमम्माणमणिशैलतटोत्थितम् । ज्योतीरसारख्यं यद्रलं तत्तेन घटितं किल ॥७२।।
५. दक्षिणाङ्गे भगवतः पुण्डरीक इहादिमः ।
वामाले दीप्यते तस्य जावडिस्थापितोऽपरः ॥८४||
इत्याह श्रीजिनप्रभसूरिः
६. तथा च इक्ष्वाकु-वृष्णिवंश्यानामसंख्या: कोटिकोटयः ।
अत्र सिद्धा: कोटिकोटीतिलकं सूचयत्यदः ॥८५।। ७. पाण्डवाः पञ्च कुन्ती च तन्माता च शिवं ययुः ।
इति शासति तीर्थेऽत्र षडेषां लेप्यमूर्तयः ॥८६॥
८. तथा च
राजादनश्चैत्यशाखी श्रीसङ्घाद्भुतभाग्यतः । दुग्धं वर्षति पीयूषमिव चन्द्रकरोत्करैः ।।८७।।
९. द्वाविंशतेर्जिनेन्द्राणां यथाखं पादुकायुता। भात्यत्रायतनश्रेणी लेप्यनिर्मितबिम्बयुक् ॥२०॥
इत्याह श्री जिनप्रभसूरिः
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org