________________
જૈનધર્મ વિકાસ
एगम्मि दिणे पत्ते-तवजुयले कुज आगओ पढमो। अण्णतवो करणिजो-पच्छत्ति वअंति गीअत्था ॥६७॥ मोहट्ठमय विहाणे-समागए रोहिणी तिहिगयतवे । अट्ठम तवेण चलए-को भिण्णो ण लहुयतवो ॥६८॥ एस विही सामण्णो-सव्वतवेसुं जिणिंदपण्णत्तो। आवस्सयं दुकाले-तिकालजिणवंदणं विहिणा ॥६९॥ पडिलेहणं दुआले-जिणपूया सुगुरुणो य वंदित्ता । पञ्चक्खाणं गेज-तव पय गयभत्ति बहुमाणा ॥७॥ वीसनमुकारवली-गणणं तेसु पयं समाणं णो। तव भेए भिन्नपयं-उस्सग्गाई गुणाणुगया ॥७१॥ सत्थिय पयक्खिणाओ-खमासमणया जिणालए सिण्णि । उस्सग्गाइ पहाए-णेविजं सथिअस्सुवरि ॥७२॥ किच्चा गुरूण पासे-वंदणयं सत्थियं सुनाणचं । नाणस्सुवरिंदव्वं-रूप्पं ठाविज गुरुवासो॥७३॥ तवदियहे सज्झाओ-भूसयणं सीलवित्ति गुरुसेवा । साहम्मी वच्छल्लं-कुजा तवपारणे हरिसा ॥७४॥ उजावणं तवंते-तव मज्झे वा विहाणओ कजं । सामण्णतवे लहुयं-चविहारो य रत्तीए ।।७५॥ सव्वेसु तवेसु जलं-अचित्त मुद्दिट्टमेवमरिहंता। भासते परिहारो-चउकसायस्स काअव्वो ॥७६॥ कहियं सेसं सव्वं-वित्थारा सिद्धचक्कथुत्तगणे। तत्तो विण्णेयमिणं-अवसिह सरूवमेयस्स ॥७७॥ गयणंदणिहिंदुमिए-विक्कमवरिसीय सावणे पक्खे । सुक्के सुहणवमीए-जहण उरीरायणयरम्मि ॥७॥ तवकुलगमिणं हरिसा-गुरुवरसिरिणेमिसरि सीसेणं । पउमेणायरिएणं-रइयं पमणंतु भव्वयणा ? ॥७९॥ पढणायण्णजोगा-जायइ तव भावणा हिअयमज्झे । तवसाणिकाइयाणं-णासो मोक्खो हवइ कमसो ॥८०॥
॥ समत्तं तवकुलगं ॥