________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४ : ३-४] मावती तीर्थ (oiss ) प्रतिभा-बेम- १८
पं० ११ ॥ सं० १५३० वर्षे माघ व० २ शुक्रे लाडउल वास्तव्य श्रीश्रीमालज्ञा० दो० शिवा भा० सिंगारदे पु० धणसी भार्या लखीसहितेन सिंगारदे आत्मपुण्यार्थं श्रीशीतलनाथबिंब का० प्र० पूर्णिमापक्षे श्रीधर्मशेखरसूरिपट्टे श्रीविशालराजसूरीणामुपदेशेन विधिना ॥छ । ___पं० १२ : सं० १५३० वर्षे माध शुदि १३ रवौ श्रीश्रीवंशे लघुशंताने मं० मूंजा भार्या महिगलदे सुत मं० साइवा भा० हीरू पुत्र मं० गोपा सुश्रावकेण भार्या गुरदे सहितेन श्रीअंचलगच्छे श्रीजयकेसरसूरीणामुपदेशेन वृद्धभ्रातृ गोविंद भार्या लीला पुण्यार्थ श्रीधर्मनाथबिंब कारितं प्रतष्ठि श्रीसंघेण चिरं नंदतु ।
पं० १३ : १५३४ माघशुदि १० बुधे श्रीश्रीवंशे दो० आसा भार्या मांकु सुत दो० भावल भा० रामति सुत दो० गणपति सुश्रावकेण भार्या कपुरी पुत्र माणोर देवसी द्वितीय भा० कउतिगदे पुत्र शिवा पितृका दो० अजा भा० गोमति पुत्र महिराज सहितेन श्रीअंचलगच्छेश श्रीजयकेशरसूरीणामुपदेशेन स्वश्रेयसे श्रीसुविधिनाथबिंब कारितं प्रतिष्ठितं चिरं नंदतु ॥ श्री ॥
पं० १४ : संवत् १५४९ वर्षे फागुणशुदि २ सोमदिने श्रीमंडपदुर्ग वास्तव्य श्रावके बडुआन सा श्रीपाल श्रावकेन श्रीकुन्थुनाथबिंब कर्मक्षयनिमित्त कारितं शुभं भवतु श्रीः ।।
पं० १५ : संवत् १५६५ वर्षे माघशुदि ५ गुरौ श्रीश्रीमालज्ञातीय सा० नाथा भा० चंगी नाम्न्या सा० जागा भा० अधिक सुत ठाकर प्रमुख समस्त कुटुंबयुतया स्वश्रेयोथ श्रीचंद्रप्रभबिंब कारापितं प्रतिष्ठितं च श्रीपुर्णिमापक्षे श्रीसुमतिरत्नसूरिभिर्विधिना ..
पं० १६ : संवत सोल२६ (१६२६) वर्षे फाल्गुणशुदि ८ दिने तपागच्छे भट्टारक श्रीहीरविजयसूरि स्वहस्तप्रतिष्ठितं श्रीशांतिनाथबिंबं गां० लखमसी भा० वरबाई सुत नकरा पदमसी वडलीग्रामे ।
पं० १७ : ए ॥ संव० १६२७ वर्षे शाके १४९१ प्रवर्तमाने पोसमासे शुक्लपक्षे पूर्णिमा तिथौ गुरुवासरे श्रीश्रीमालज्ञातीय वृद्धशाखायां सं० राणा भार्या बा० राजलदे सुत सा. चांपा अमीपाल श्रीनमिनाथबिंब कारित प्रतिष्ठितं तपागच्छे श्रीविजयदानसूरि तत्पट्टे श्री श्री ५ हीरविजयसूरिभिः । श्रीस्तंभतीर्थनगरे शुभं भूयात् ॥
पं०१८ः। संवत् १६४३ फा० कृ० ११ वृ श्रीश्रीमालज्ञाती साह मेधा भाया(या) बा वीरा नाम्नी स्वपति पुन्यार्थ श्रीसुमतिनाथबिंब कारापित x सुविहितशिरोमणि श्रीहीरविजयसूरिराज्ये श्रीविजयसेनसूरिभिः पत्तन (प्रतिष्ठित) ॥ श्री॥
पं० १९ : संवत् १६५९ वर्षे आषाढाद्य ५ दिने गुरौ x उत्तरशाढायां उसवालज्ञातीय
For Private And Personal Use Only