________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
શ્રી જૈન સત્ય પ્રકાશ [२० रचित बालावबोध-भाषा टीकाएं उपलब्ध हैं। आचार्य चन्द्रसूरिके आदेशसे आपने अनेक उपयोगी ग्रन्थों पर बालावबोध लिखे, जिनमेंसे कई माण्डवगढ़के श्रीमाली धनराज आदिकी अभ्यर्थनासे रचे गये हैं । प्रस्तुत प्रशस्ति भी धारा नगरीमें रची गई । अतः आपका विहार मालव प्रान्तमें अधिक हुआ लगता है। आपके बालावबोधोंके संबंधमें हमारे युगप्रधान जिनचन्द्र और डॉ० भोगीलाल सांडेसराकी 'पष्टिशतक' की प्रस्तावना देखनी चाहिए । आपकी शिष्यपरम्पराके संबंधमें हमारे 'युगप्रधान जिनचन्द्रसूरि ' देखना चाहिए।
स्वर्णाक्षरी कल्पसूत्र प्रशस्ति ॥उ०॥ श्रीमालोत्तमवंशे सत्रे सुकृतस्य बहकटागोत्रे ।
आसीन्मेहभ्यथकणः प्राज्यधनानुकृतवैश्रम(व)णः ॥ १ ॥ तत्पुत्रः सुचरित्रख्यातोऽभूजगति मुम्मणेत्याख्यः । निर्मितजिनाहिसेवस्तस्मात् पुनरजनि जिनदेवः ॥२॥ तत्सू नुर्जिनधौलकर्मीणो बभूव कर्माख्यः । तत्पुत्रस्तु सुचेताः खेताकस्तत्सुतावेतौ ॥ ३ ॥ जगमालजवणसंज्ञौ जगमालस्येह गोप(म,ती दयिता । अनयोः सुतावभूतां जयतू दुल्हाभिधौ सुधियौ ॥ ४ ॥ युग्मम् ॥ जयतूतनुजो जज्ञे हंसः पक्षद्वयेऽपि चोक्षश्रीः । दूल्हाकस्यांगरहो सहस्रमल्लः परो रामः ॥ ५ ॥ जवणः पाणिगृहीत्या जीविण्य, व्यरुचदंगजास्वनयोः । मल्लोऽथ जगचंद्रो जयमल्लः करण इति नाम्ना ॥ ६ ॥ श्रीसंघनायकतया विमलाद्रितीर्थे, यात्रात्रयं बहुधनव्ययतो विधाय । सद्धर्मकर्मनिपुणो जवणोऽजनिष्ट, शिष्टाशयः सुकृतिनां धुरि लब्धरेखः ।। ७ ।। हर्यक्ष इवैकसुतो वाहडनामा बभूव जयमल्लात् । कर्णस्य शिवा-सोमा-मांडण-रणवीरसत्तनयाः ॥ ८ ॥ समृद्धशुद्धान्वयदुग्धसिंधूद्भवा जगच्चंद्र जनोत्तमस्य । लोकंपृणाऽभूद् भुवनेऽपि लीलादेवी प्रिया श्रीरिव केशवस्य ॥ ९ ॥ शत्रुजयरवतयोरतनोद यात्रात्रयं जगचंद्रः । शक्त्या सप्तक्षेत्र्यामुवाप निष्पापधनबीजं ॥१०॥ जयतः सम्प्रति पर्वत-आंबाख्यश्चेति नंदनावनयोः । झबकू हरखू हीरू सुतात्रयं धर्ममयं हृदयम् ॥ ११ ॥
For Private And Personal Use Only