________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* : १२ ] વષિ રઘુનાથક પત્ર
[२ ॥ ॐ नमः सिद्धेभ्यः ॥ म्वस्ति श्रीसद्मपद्मच्छदमृदुमृदितोपप्लवाश्मत्रजस्या,
__ सेव्यं सौवर्गवगैरगणनगुणभृद्यस्य शस्यं त्रिलोक्याम् । आदेयं पादयुग्मं भवति भवततिच्छित्स्मृतं मूर्तिभाजा
भासा जाम्बूनदं तं प्रणिपततपतिं प्रीतये मारुदेवम् ॥ १ ॥ स्रग्धरा ॥ अचिरोदरमानससरोवरहंसेन शिवानि ।
शान्तिजिनेन विधीयतां भवतां सद्विभवानि ॥ २ ॥ सोरठा ॥ वन्यान् जन्तुगणानमोचयदलं नो केवलं बन्धनात्
त्रस्तान् जन्म जटादितोपि भविनो दुर्मोहपाशद् यकः । पारेवाङ्महिमाहिमांशुवदनो नीलारविन्दद्युति
विंशः पुरुषोत्तमः स कुशलं वो रातु नेमिप्रभुः ॥ ३ ॥ शार्दूल० ॥ नीपीय यस्यैकगिरं गुरुं गताः प्रयान्ति यास्यन्त्यपि जन्मिनो गतिम् ।। प्रभुःस वामातनुजस्तनोतुः वः श्रियं श्रयच्छ्रीजनको जिनेश्वरः ॥ ४ ॥ वंशस्थम् ॥ पापापहारि सकलारिनिवारिहारि दारिद्रयदारिदवदावदवारप्रवारि । श्रीधारि विष्टपचमत्कृतिकारि वः स्ताच्छ्रीवर्द्धमानविभुपक्षगलं शिवाय ॥ ५ ॥ वसन्तः ॥ सन्देहाचलश्रृङ्गभङ्गभिदुराद् वीरप्रभोः निर्ममे
लात्वा यस्त्रिपदीमुदारमतिको दाग द्वादशाङ्गी हिताम् । यो वस्यन्नपि चाबुधावगतये प्राक्षीत् पदार्थान् गुरूं
सार्वं सर्वद इन्द्रभूतिभगवान् भूयात् स वो भूतये ॥ ६ ॥ शार्दूल० ॥ श्रीमल्लुकाच्छगच्छं भुजगपुरभवं भव्यराजीवराजी
___ भास्वान् यः शासदासीन्मतिमहिममुदां शिश्विदानो निदानम् । यद्गाम्भीर्यस्य चाग्रे पृथुरपि रसर्गोिष्पदायां बभूवा
नन्दश्रेणी प्रदेयात् स मुनिपरिबृढः श्रीजगज्जीवनाह्वः ॥ ७ ॥ स्रग्धरा ॥
॥ इत्याशिषः सप्ततिः ॥ श्रीमदिष्टं नमस्कृत्य कामधुक्कोटिकामदम् ।
यथाज्ञप्तिसविज्ञप्तिछदनं सदनं मुदाम् ॥ ८ ॥ अनुष्टुप् ।। अर्थप्रयोगकुशलः सुकुलः प्रसाधितो वासोम्यधातुमणिकारणिकः समृद्धकः । यत्र स्वयंभूरिव समुद्रशयो महावयो वर्वत्ति विश्वविदितः सुकृती सुरैजनः ॥ ८ ॥ मृदंगकम् ॥ अनेकविद्याचणचारुचातुरो, भृतां भृतां तां निवहैर्नृणां सदा । श्रीचूरूनाम्नी पुरमुचतानतैगृहैः समरध्युषिताः सुखावनिम् ॥ १० ॥ आख्यानकी ॥ श्रीमन्मुनीश्वरवराः प्रतिभानवंतः सत्प्रत्ययाः स्फुरदुदारकलानिवासाः । श्रेयोचसाधनपरास्समलब्धिभाजः श्रीइन्द्रभूतिगणभृत्तुलनामवाप्ताः ॥ ११ ॥ वसंत ॥ आख्यान्ति ख्यातिमन्तः कलिमलमलिनस्वान्तसंशुद्धिहेतुं
संसाराम्भोधिसेतुं भविककृते धर्ममाप्तोदितं ये । धन्यानामग्रतः श्रीजिनमतविपिनों वसन्तोपमाना
ज्ञानामाचारसम्पद्विलसितमधुरा निर्विकाराः प्रशान्ताः ॥ १२॥ स्रग्धरा ॥
For Private And Personal Use Only